This page has not been fully proofread.

अष्टमोऽड्ड ।
 
रावणो धैर्यमवलम्बर ।
 
मतिविपश्चिता मन्वा रतिर्मन्त्रो विलासिनाम् ।
घराक्रमै कसाराणामस्माकममिवल्लरी ॥ १२ ॥
नीतिशास्त्रमिद श्रुत्वा कुम्भकर्ण क्वचिद् बलो ।
इन्ति चेन्मारुतिं युद्धे प्रथम प्रेघतामयम् ॥ १३ ॥
 
[३४८]
 
स्वातु विभीषणस्य चरित विक्रममिति भाव, निजानुज
सुचरितमिति पाठान्तर सुगमम, कुलाङ्गारता कुलमालिन्च-
करता यातं गत न पश्यसि, रावणनिधनेन विभोषणस्य कुला
द्वारत्वमिति भावे । हे रावण । तावत् लोकनायस्य जगत्-
प्रभो रामस्य दयिता प्रिया सोता स्वय दीयताम् । लोकनाथ
दयिता मोता स्वयं दीयतामित्वव लोकपाल । तरसा सोता
प्रयच्छानघामिति पाठे हे लोकपाल । तरसा शीघ्रम् अनघाम्
अपापा सोता प्रयच्छेत्यर्थ । पार्टूलविक्रीडित वृत्तम् ॥ ११ ॥
 
मतिरिति । मतिः बुद्धि विपश्चिता विदुपा मन्त्र इष्ट
साधनहेतुरिति भाव, रति सुरतं विलासिना कामिना मन्त्र,
पराक्रम एक. मुख्य सारो धनं येपा तथाभूतानामस्माकम्
अभिवल्लरी तलवारमञ्जरी मन्त्र इष्टसाधनहेतु । वोरा परा
क्रममेव सुखसाधनं मन्यन्ते इति भाव । अस्माकमित्यत्र मानिना-
मिति पाठ । अनुष्टुप् वृत्तम् ॥ १२ ॥
 
t
 
श्रुत्वा
 
नीतिशास्त्रमिति । इद नीतिशास्त
इद नीतिशास्तं मदुक्तमिति भाव
वली बलवान् कुम्भकर्ण क्वचित् युद्धे मारुति हनुमन्त
हन्ति चेत् नाशयति यदि, तदैव मम जय इति भाव, तनात्
अयं कुम्भकर्ण. प्रथम प्रेष्यता नियुज्यताम् । मारुतिमित्यत्र नामत
 
म– ३०