This page has not been fully proofread.

[३४८]
 
महानाटकम् ।
 
नद्यथ खलमैत्रो च लक्ष्मी नयविडियाम् ।
सुकुमाराथ वनिता राजन्नचिरयौवना ॥ १० ॥
तेन च । यावद्दाशरथेर्न पश्यसि मुख यावत्र पाथोनिधि
शुष्क, यावदिमा न पाकवशमा लङ्का निरस्तालका
यावन्त्रैव निजानुजस्य चरित यात कुलाङ्गारता
तावद्रावण । लोकनाथदयिता सीता स्वय दोयताम् ॥११॥
 
मापने
 
स्थित पश्चात् उदर्श विपदस्वातु मित्यर्थ नेव
शक्यते स्वामोति शेष' । शक्यते कयमिति पाठे कथ केन
प्रकारेण शक्यते ? नैव शक्यत इत्यर्थ । अनुष्टुप वृत्तम् ॥ ८॥
 
नय इति । हे राजन् मद्य सरितश्च खलमैत्रो च
दुर्जनमित्रता च नयविधिपा नोतिविरोधिनां लक्ष्मोय सुकुमारा
सुकोमला वनिताच अचिरयौवना न चिर यौवनमुख
लभन्ते इत्यर्थ, (न दीर्घकाल तिङन्तीति भाव । अव प्रस्तु
ताया नयविमुखलक्ष्मग अप्रस्तुतानाच नद्यादीनामे कधम्मे
सम्पन्धात् तुन्धयोगितालद्वार, 'पदार्थाना प्रस्तुतानामन्येथा वा
यदा भवेत् । एकधर्माभिसम्बन्ध स्यात्तदा तुल्पयोगिता ॥ इति
लक्षणात् अनुष्टुप् वृत्तम् ॥ १० ॥
 
सूची
तूष्णी
 

 
यावदिति । यावत् दाशरथे रामस्य र प्रवृत्तस्येति भाव
सुख न, यावत् पायोनिधि सागर शुष्क, हशिरथे शराग्नि नेति
भावन शुष्कमित्यत्र वडमिति पाठान्तरें यावत् इमां निर
स्तालकाम् अलका कुबेरनगरो मा निरस्ता न्यकृता यया
लाहीम अलकाधिक समृहिमित्वर्थ लड़ा पाको दशा
परिणाम दुरवस्थेति भाव, तस्य वगगा प्रगवत्तिनों न
पायकवगामिति पाठे अग्निदग्धामित्यर्थ यायत् निजानुअभ्य