This page has not been fully proofread.

[३४५]
 
महानाटकम् ।
 
विरु । राजन् मुखसुखा वाचो मधुराः कस्य न प्रियाः ? ।
 

 
ताथ चोदचमाः किन्तु नैता व्यसनसङ्गमे ॥ ५ ॥
प्रिया वा मधुरा वाक् च स्वाम्येष्वव विराजते ।
योरक्षणे प्रमाणन्तु वाच, सुनयकर्कशाः ॥ ६ ॥
 
,
 
सोताया रक्षणाय लक्ष्मणेन क्षता धनुषः लेखापि नो लहिता,
भवतेति शेष, किन्तु स राम: हेलया अवलीलया उल्लडितः
वारिधिः : समुद्र: येन तथाभूत तस्मात् कपिजलै: साई स
समो महान्, अतिभातोति शेषः । ( प्रतिभटस्त्रोत्रं न कुर्मो
वयमित्यत्र प्रतिभटप्रोल्लासनं नो मुहे इति, देवायेत्यव देवाय-
मिति, मोतारक्षणलक्ष्मणक्षतेत्यत्व सोतारक्षणदक्षलक्ष्मणेति च
पाठालरे प्रतिभटानां विपक्षाणां मोल्लासनं प्रकर्षस्थापनं
मुद्दे ग्रानन्दाय नेत्यर्थः, अन्यत् सुगमम् । शार्दूलविक्रीडितं
 
1
 
वृत्तम् ॥ ४ ॥
 
सुखस्य सुखाः
 
राजनिति । हे राजन् मुखसखा
सुखोचाया इति भाव.
 
मधुरा मनोहारिष्य वाच वाक्यानि
कस्य जनस्य न प्रिया १ मर्यस्यैव प्रौतिकय्ये इत्यर्थ, साथ
वाच: चोदम् अल्प क्षमन्ते महन्ते इति चोदचमा (स्वल्पमहा
इति यावत् परिहासमयोच्या इति भाव एवाः किन्तु
व्यसनागने विपत्माते न, उपयोगिन्च इतिष । तोयेत्यव
सवेति पाठे चोदचमा दु खसहा, दुखावहा इत्यर्थ., "चोद
मइटचूर्णयो." इति हेमचन्द्र
 

 
अनुष्टुप वृत्तम् ॥ ५ ॥
 
प्रियेति । प्रिया वा मधुरा वा वाक स्वास्येषु घाधिपत्येषु
लयमम्पत्तिमभोगेष्विति यावत्, निर्वाधिष्विति भावे, विराजले
शोभते, सुनयेन गोभनया नीत्या कर्कशा: कटवः, अप्रिया