This page has not been fully proofread.

[३४४]
 
महानाटकम् ।
 
अथ निजप्रतापप्रचण्डचण्डसमरोत्साहपरिपूर्णस्य लङ्कापतेः
रसुवेलकटके साटोपम धनु-
टा: परिपूरयन्ति ककुभ: प्रोब्छन्ति कौक्षयकान् ।
अभ्यस्यन्ति तथैव चित्रफलके सोल्लासमध्ये पुनः
वैदेहीकुचपत्रवल्लिरचनावेदग्धाम, करा: ॥ २ ॥
ततो लगायां निजराजमन्दिरशिखरसारुह्य रावण' ।
लङ्कायाः कृतवानयं हि विकृति दग्धाग्रपुच्छ पुरा
सोऽप्येष प्रतिभाति कालसहशो नूनं नभस्वत्सुतः ।
 
हृष्ट्वापि वैदेही मोता न समर्पिता, अद्दल तिरहङ्कारय न
मुक्ता न व्यतेत्यर्थ, संवया महाप्रभावो मानो चासाविति
भाव । शार्दूलविक्रीड़ितं वृत्तम् ॥ १ ॥
सुवेलस्य
 
अव्वेति ।
कटके नितम्बे, "कटकोस्लो
नितम्बोऽद्रे " इत्यमर, दाशरथो दशस्यमुतौ रामलक्ष्मण श्रुत्वा
स्थिताविति शेष अकरा: हस्ताः, दशेत्यर्थः, साटोपं
साडम्बर यथा तथा धनुष्टङ्कारः ककुभ: दिश परिपूरयन्ति
व्यामुवन्ति तथा कौ-पथिया चिम्यन्ते इति कोछेयका: शराः
या कुचो निनध्यन्ते इति को तैयकाः कुचित्रा: तलवारा.
इत्यर्थः तान् मोच्छन्ति विमलोकुर्वन्ति, तोच्लोकुर्वन्तीति
यावत् । तथैव-प्रन्ये अपने पुन अ: का: दशेत्यर्वः, मोल्लामं,
मामिलाएं यथा तथा चित्रकन वैदेया सोताया, कुचयो
स्तनयोः पववहोना पत्रलतामां रचनायां वैदग्धा नैपुण्यम्
अभ्यस्यन्ति शिक्षन्ते । सोसासमन्ये पुनरित्यव लापतेस्ते
पुनरिति पाठान्तरं सुगमम् । शार्दूलविक्रीड़ित वृत्तम् ॥ २ ॥
 
वाड़ा..
 
लदाया इति । अयं हि भयमेव पुरा पूर्व दग्धम अग्रपुष्कं