This page has not been fully proofread.

प्रथमोऽङ्कः ।
 
स्वयं पौलस्त्येन त्रिभुवनजिता चेतसि ताम्
 
अरे राम ! त्वं मा जनकपतिपुत्रोमुपययाः ॥ ३० ॥
शम्भोरावाम मचलमुत्क्षेप्तं भुजकौतुको ।
 
माहेश्वरं धनुः क्रष्टुमते दगकन्धरः ॥ ३१ ॥
दूतः सखेदम् ।
माहेश्वरी दगग्रीवः चुद्रायान्चे महीभुजः ।
 

 
[२१]
 
समन्तादिति । अरे राम ! समन्तात् चतसृषु दिक्षु
उत्तालैः उञ्चलैः सुरसहचरीणां सुराङ्गनानां ये चामरमरुतः
वोन्यमानचामरवाताः तेषां तरङ्गाः जम्मयः तैः उन्मोलतां
स्फुरतां भुजा एव परिघा अर्गलविशेषाः तेषां सोरम्येण
सौगन्ध्यन शुचिरुज्ज्वलः तेन त्रिभुवनजिता विलोकोजयिना
पुलम्त्यो नाम महर्षिः ब्रह्मपुत्रः तस्यापत्यं पुमान् तेन पौलस्त्वेन,
एतेनाम्य महाकुलीनत्वं बोलते; रावणेन स्वयम् आत्मना
चेतमि हृदये धृतां परिवार्यतामिति यावत्, जनक-
पतिपुर्वी जानकों त्वं मा उपयवा : न परिणय 1 उपात्
यच्छतेः "उपयमो विवाहे" इत्यात्मनेपदम् । लुडि भायोगे
श्रमागमाभावः । गिखरिणो वृत्तं "रसैरुन्छिन्ना यमनसभला
गः शिखरिणो" इति लतगात् ॥ ३० ॥
 
गम्भोरिति । गम्भोर्हरस्य आवामं वास्तव्यम् अचलं कैलासम्.
उत्चेष्टुम् उदर्तु भुजकौतुको भुजकोतुकवान् दशकन्धरः
दशाननः माहेश्वरं धनुः क्रटम् आकर्षणेनाधिज्यं कर्तुमित्वर्थः,
अर्हते अधिकरोति,योग्यो भवतीत्यर्थः । यः कैन्नाममुद्धृतवान् तस्य
धनुषोऽस्य कर्षणमकिञ्चित्करमिति भावः । अनुष्टुप् वृत्तम् ॥३१॥
 
माहेश्वर इति । दशग्रीवो माहेश्वरः महेश्वरोपासकः,