This page has not been fully proofread.

[३४२]
 
महानाटकम् ।
 
अथ रावणमन्त्रिपश्चिन्तयन्ति ।
एकेन लवगार्भकेण दलिता लङ्कापुरे सुन्दरा:
 
में
 
प्रासादा हि सितातपत्रसट्टा मेछा: क्षयादडिया ।
तन्मन्चे दशकन्धरः शिखरिभि साई समुन्मूलितो
बद्धोऽयं सह सेतुना जलधिना साकं समुल्लडितः ॥ ७८ ॥
अथाइदो रामसन्निधिं गत्वा कथयति ।
गणयति हितवाक्यं रावणो नैष दर्पात्
तव भुजबलवडी प्राप्तकालः पतङ्गः ।
तमध मुदितसेनावायुभिः प्रेयमाणं
रघुकुलनृपवोर ! तुष्पशीर्ष विधेहि ॥ ७८ ॥
 
1
 
एकेनेति । 'लापुरे एकेन सुहायरहितेन प्रवगार्भकेगा
वानरशिशुना सुन्दरा. रम्या श्रेष्ठा: 'उत्कष्टा. सितालपत्र-
महया: खेतच्छलोपमा सुधाधवला इति भाव, प्रासादा हि
राजभवनानि च "प्रासादो देवभूभुजाम्" इत्यमरः, क्षणात् क्षण.
मावात् षङ्घ्रिणा चरणप्रहारेणेत्यर्थः, दलिता. क्षुण्णा: भग्ना
इत्यर्थः, वव् तस्मात् अयं दशकन्धर, रावयः शिग्वरिभिः पर्वत,
संतुबन्धनार्धमानीतैरिति भाव, साई सह समुम्मूलितः समुत्
पाटित, मेतुना सह बडः तथा जलधिना समुद्रेय मार्क
सह समुहहितः इति मन्ये, पर्वताना समुन्मूलन मेतोर्बन्धनं
जलधेर्लइनच रायणस्य समुन्मूलनं बन्धनं लङ्घनश्चैवेति भावः ।
शार्दूलविक्रीड़ित वृत्तम् ॥ ८॥
 
गप्पयतोति । तव भुजयोर्बलमेव वहि तव प्राप्तः काली
यस्य तथाभूतः पतङ्गः कीट: एप रामप्पः दर्पत चहकारात्
हितवाक्यं न गणपति म भूषोतीत्यर्थः हे रघुकुलनुपयोर !