This page has not been fully proofread.

सप्तमोऽङ्कः ।
 
उन्निद्रः समदः समुद्रनिकटे वोरोऽस्ति कुम्भ. स्वयं
लालहृतिकः, सुरेन्द्रभवनाकाङ्क्षाकृतौ
अयमतिशयदुष्टो हन्यतां इन्यतामि-
रावण ॥७६॥
 
त्यभिहितवति कोपाद्रावणे बालिस्नु ।
धृतभुजमघ रचोवृन्दमुड्य सौधान्
चरणतल निपातेचूर्णयित्वोत्पपात ॥ २७ ॥
 
[३४१]
 
सुवेलकटकात् सुवेलपर्वतनितम्वात्, यवयं पञ्चमी, सुबेलकटकं
गवेत्यर्थः, वारय, मत्कलहादिति शेष, वै नियये प्राणे, निज
तनुं स्वरोरं विनियोजयन् अविरहयन् गच्छ, स्वमालयमिति
शेपः, इति शीघ्रं वद । समुद्रनिकटे उन्निद्रः जागरित समदः
मदोद्दत. वोर: कुम्भ, कुम्भकर्णाख्यो राक्षस तथा मुरेन्द्रस्य
भवनम श्रमरावती तस्य आकाङ्क्षा तव या ऋतिर्यत्र तत्र
लाया अलहती अलद्धारकरणे शोभासम्प्रादने यत् कं मुर्ख
तत् विद्यते यस्य स तथाभूत, चैन लढायास्तथा श्री सम्पादिता
ययामरावत्यामाकाङ्क्षा विनिद्वत्तेति भावे, रावणः स्वयम्
अस्ति विद्यते, कुम्भकर्णरावणयोरेकेनैव तो निहन्तव्याविति
भाव । शार्दूलविक्रीडितं वृत्तम् ॥ ७६ ॥
 
श्रयमिति । अतिशयदुष्ट श्रयं वानर हन्यता हन्यताम्
इति कोपात् रावणे अभिहितवति उक्तवति सति वालिसुनु'
अदः तो भुजी बाह येन तत् धृतहस्तमित्यर्थः, रचोष्टन्दं
रातम निचयम् उड्डूय निरस्य चरणतलनिपातैः चरणतल प्रहारै:
सोधान् हर्म्यान् प्रासादान् चूर्णयित्वा उत्पपात उत्प्नत्य जगामे-
व्यर्थ । मालिनी वृत्तम् ॥ ७७ ॥