This page has not been fully proofread.

[३४०]
 
महानाटकम् ।
 
"
 
राव । ज्ञातं रामस्य वैदग्ध्यं येन दूतः कृतो भवान् ।
त्वयि दूतगुणः को वा तं व्याचा वनेचर ! ॥ ७४ ॥
अङ्ग । सन्धौ वा विग्रह वापि मयि दूते दशानन ! ।
 
अती वा चतो वापि क्षितिपृष्ठे लुठिष्यसि ॥ ७५ ॥
राव । रे रे क्षुद्रकपे । सुवेलकटकात्तौ तापसी वारय
प्रा विनियोजयविजतनुं गच्छेति शीघ्रं वद ।
 
एवार्थ: वस्तु, "अर्थोऽभिधेयरै वस्तुप्रयोजन निवृतिपु" इत्यमरः,
तस्य संवाहक पत्रवाहक इत्यर्थ:, रावणसूनुना मेघनादेन
बजोsafafar कपिभिः वानरैः सन्ताडित: तर्जित: तिरस्कृतः
अतएव सव्रोड़: सलज्ज सपराभवः सावमानः कुत्र यालो हि
इति न ज्ञायते, प्रस्माभिरिति शेषः । दूतोऽहं खल्वित्यव
कट्वं वानरेति, यातो ह्यत्र इत्यत्र यातस्तत्रेति, यातः कुत्रेति
पाठा:, सनीड़: सपराभव इत्यत सव्रीड़ार्त्तिपराभव इलिच
पाठान्तरं सुगमम् । शार्टूलविक्रीडितं वृत्तम् ॥ ७३ ॥
 
ज्ञातमिति । रामस्य वैत्र पाण्डित्यम्, अभिन्नत्वमित्यर्थः,
ज्ञातं विदितं येन रामेण भवान् वानर इति भावः, दूत छत,
हे वनेचर ! शाखामृग त्वयि दूतगुण: दूतधम्मैः क. वा.
अस्तीति शेषः तं व्याचल कथय । धनुष्टुप् कृत्तम् ॥ ७४ ।
 

 
सन्धाविति । हे दशानन : मयि दूते दौत्यकार्यं कुर्वति
सति, त्वं सन्धी वा विग्रहे युद्धे वापि यतो या तो वावि
क्षितिपृष्ठे भूतले लुठियमि, सन्धिपते रामचरणे प्रधतगरोण
तथा गुरुपचेऽपि क्षतगरीरेण रणभूमी पतितव्यमित्युभयथापि
सब भूतले पलनं नियतमेवेति भावः । मनुष्टुप् वृत्तम् ७५ ॥
 
रे इति। रे क्षुद्रकपे! ती तापी रामलक्ष्मणो