This page has not been fully proofread.

सप्तमोऽद्धः ।
 
[३३८]
 
दोर्दण्डाहितपौत्रभिक्षुरभवत् यस्मिन् पुलस्त्य मुनि:
तदुबाहोर्वनमच्छिनत् परशुना यो राजवोजान्तकः ।
यौयं गौय्यरसाम्य॒धेर्भुगुपतेर्भासाय नासोज्जलं
तत्तेजोवड़वानलस्य किमसी लगापतिः पत्वलम् ॥ ७२ ॥
रामकटके त्वं कीटश: स कपिर्वा क्व इति प्रये ।
दूतोऽहं खलु रामराजभवने, लेखार्थ संवाहक:
यातो व पुरागतः स हनुमानिर्दग्धलङ्कापुरः ।
बडो रावणसूनुनेति कपिभिः सन्ताड़ितस्तर्जितः
सव्रीड़: सपराभवो वनमृगः कुवेति न जायते ॥ ७३ ॥
 
दोर्दति । पुलस्त्यो मुनिः मन् राजनि कार्त्तवीखें
दोर्दण्डेन बाहुदण्डेन, कार्यवीर्यस्येति भावः, आाहितः बद्धः
पौल: विश्रवः सुतो रावणः तस्य भिक्षुः प्रार्थी अभवत्, यो
राजवीजान्तकः राजसन्तानयमः, भृगुपतिरित्यर्थः, परशुना
तम्य बाहोर्भुजयोर्वनं बाहुसहस्त्रमित्यर्थः, अच्छिनत् चिच्छेद
 
• शौय्यरसाम्बुधे: वोयरस सागरस्य तस्य भृगुपतेः परशुरामस्य
 

 
गोखें- क्षुलं तस्य तेजो जनमिति भाव, तस्य बड़वानल स्त्र
 
रामस्येति भावः, ग्रासाय गण्डूपमात्राय अपि नासीत्, असौ
 
लङ्कापतिः, त्वमिति शेष रामबडवानलस्य पवनं क्षुद्रं सरः
किम् ? नैवेत्यर्थः, समुद्रगोपकस्य जाडवाग्नेरिव भार्गवजेतुः
रामस्य पचलमिव त्वमकिश्चित् यस्विति भावः । शार्दूल
 

 
विक्रीडितं वृत्तम् ॥ ७२ ॥
 
दूत इति । अहं राम एव राजा रामराजः तस्य भवने
दूतः खलु दूत एव । पुरा पूर्वम् अत्र लङ्कायाम प्रगत: निर्दग्धं
लापुरं येन सः वनमगो हनुमान् लेखार्थमंवाहक लेख
 
}