This page has not been fully proofread.

सप्तमोऽड्डः ।
 
27\\ यथोराममनूमुटत् स हनुमानस्मत्प्रयोदय
मे
दूराक्क्रामणदोत्य एव न पुनर्योडुं समादिश्यते ॥ ६५ ॥
रावणः । रामः स्त्रीविरहेण हारितवपुस्तच्चिन्तया लक्ष्मणः
सुग्रीवोऽङ्गदवाक्यविद्धिततया निर्मूलकूलद्रुमः
 
[૨]
 
गण्य. कस्य विभोषणः स च रिपोः कारुण्य दैन्यातिथि:
लङ्घातसविटङ्कपावकपटुर्वध्यो मसैकः कपिः ॥ ६६
 
विरहेण हारित
 
कोशल्यं कुशलवार्त्ताम् अवोवदत् उवाच, स्वायें णिजन्त, तथा
अव्धिं सागरम् अतीतरत् लडितवान्, अवापि स्वार्धे शिजन्तः,
यश्च आराम वनम् असुसुटत् बभन्ज स हनुमान् अस्माकं
प्रवीराणा प्रकटवीराणाम् उद्यमे युद्धोद्योगे दूरस्य देशस्य
आक्रामणं यस्मिन् तादृशे टौत्य एव समादिश्यते नियुज्यते न
पुनर्योधुं युद्धार्थ नैव नियुज्यते इत्यर्थ नगण्यते इति
भाव । शार्दूलविक्रोडित वृत्तम् ॥ ६५ ॥
राम इति 1. रामः स्त्रिया भार्ग्याया
नाशितं वपुः शरीरं यस्य तथाभूतः (दुर्बलतया मृतप्राय इति
भाव, लक्ष्मण, तस्य रामस्य चिन्तया तथैव हारिववपुरित्य-
न्यः सुग्रीवः अद्भदस्य वाक्येन विडिततया पिढघातकत्वात्
अगदस्य सदेव मुग्रोवै दुर्वाक्यप्रयोग इति भावः, निर्मूलचासौ
फूलद्रुमश्चेति तथाक्त, (पिटनिधनाम् अगदेन वाकशल्यविड.
सन् निरुत्साहः सुग्रीवो हि तत्साहाय्यलाभे निराशतया वृद्ध-
तया च पतनोन्मुखतटतरुवत् स्थित इति भाव। विभीषणः
कस्य गण्य. १ न केनापि गण्यते, स च रिपोः शवोः रामस्य
कारुण्यं करुणा तस्य दैन्येन दयाभावेन अतिथि, जात इति
शेष । एक: केवलः, "एके मुख्यान्यकेवला." इत्यमरः, लङ्काया