This page has not been fully proofread.

[३३४]
 
महानाटकम् ।
 
येनाभाजि महावनं कपिवरणातार वारां निधि-
स्तत्तुल्यो भवतां नृपस्य कटके बोरोऽस्ति किञ्चाङ्गद ! १ ॥६३ ॥
अङ्ग । यो युष्माकमदीदद्दत पुरमिदं योऽटोदलत् काननं,
योऽक्षं वोरममोमरहिरिदरों योऽर्भीभरद्वानरैः ।
सोऽस्माकं कटके कदाचिदपि नो वोty सम्भाव्यते
दोत्येनायमितस्ततः प्रतिदिनं संप्रेष्यते प्रेष्यवत् ॥३४॥
यो लङ्कां समदोपयत्तव सुतं रक्षांसि चापोपिपट्
यः कौशल्यमवोवदज्जनकजामधिं तथातीतरत् ।
 
स्वन्प्रभृतिभिरिति भावः, पर्वतस्य सुवेनस्य कुहरं गवरम् भार
अपूरोत्वर्धः, येन कधिवरेण महावनम् अशोकाख्यम् प्रभाजि
भग्नं, वारां निधिः समुद्रश्य प्रतारि अलडि, भवतां नृपस्य राज्ञः
सुग्रोवस्य कटके सेनानिवेशे तत्तुल्य' तेन सदृशः वोरः अस्ति
क्रिम् १ चेत्यवधारणार्थं नास्ये वेत्यर्थः । शार्दूलविक्रीड़ित
 
वृत्तम् ॥ ६३ ॥
 
य इति ।
 
यः युष्माकम् इदं पुरम् श्रदीदहत् दाइयामास,
यः काननम् अशोकवनम् अदीदलत् खण्डयामास, यः वीरम्
अक्षम् अमोमरत् मारितवान्, वः वानरैः गिरिदरों मुवेलाद्रि
गुहाम् अमोभवत् पूरयामाम, म: कटाचिदपि
 
कटके
 
G
 
सैन्ये वीरेषु मध्ये नो सम्भाव्यते न गवते, श्रयं प्रतिदिनं
दौत्येन दूतकमैया हेतुना प्रेयवत् भृत्ववत, मान्प्रतमिति पाठा.
न्तरम् ; इतस्ततः संप्रेष्यत् प्रेयेते, राजेति शेषः । शार्दूल
विक्रीड़ित वृत्तम् ॥ ६४ ॥
 
य इति । यः लड़ां ममदीपयत् ददाहेत्यर्थः, तव सुतम्
अचं रक्षांसि च अप्रोपियत् निय्येषितवान्, यः जनकज मोत