This page has not been fully proofread.

[३३२]
 
महानाटकम् ।
 
इन्द्रं माल्यक सहस्रकिरणं धारि प्रतीहारकं
चन्द्रं छत्रधरं समीरवरुषो सम्मार्जयन्ती ग्टहान् ।
पाकस्योपरि निष्ठितं हुतवह किं मगृहे नेचसे ?
बच्चोभव्य मनुष्यमाववपुषं किं स्तौषि रे राघवम् ॥ ३० ॥
अङ्ग । रे रे रावण । दोनहोन ! विमते ! रामोऽपि किं मानुषः ?
 
p
 
किं रम्भाप्यवला ? कृतं किमु युगं ? कामोऽपि धन्वी किमु ?
किं गङ्गा च नदी ? गजः सुरगजोऽप्युच्चे बवाः किं इय: १
त्रैलोक्य प्रकट प्रभावविभव किं । हनुमान् कपि: १०६१०
 
पश्यामि
 
जोवाइजमें
 
बाइव: भुजाः, विंशतिरिति शेष, अहं स प्रसिद्धः सर्वेप
जगता पराभवकर लद्धेश्वरः रावण । पक्षं सेतु बद्धं शृणोमि
लङ्काञ्च कपिभि वानरैः हताम् आकीची
किं न च दृश्यते ? सर्वमेव दृश्यते इत्यर्थ
श्रूयते सर्वमेव श्रूयते इत्यर्थ, दर्शनं
इति भाव । शार्दूलविक्रीडितं वृत्तम् ॥ ५८ ॥
 
इन्द्रमिति । मदुग्गृहे मम गेहे इन्द्रं माल्यकरं माला
कर, सहस्रकिरणं सूर्य द्वारि मतोहारक दीवारिकं, चन्द्र
छत्रधर, समीरवरुणी गृहान् सम्मार्जयन्ती मार्जन्या श्लेन
च सगोधयन्ती पाकस्य रन्वनयापारस्य उपरि विषये इति
यावत्, हुतवहम् भग्नि निठित नियुक्त न ईसमे किम् १ न
पयसि किम् ? सो भव्य मनुधमात्र वपु भरोर यस्य तं
राघवं कि कथं स्तौषि प्रशंममि ? रे इति नीचमम्पोधमम् ।
शार्दूलविक्रीड़ित वृत्तम् ३६० ०
 
रे इति । ११ रामद दोनो दुर्बल: होन. भाग्य
वर्जित रत्यये, तमम्पद हे विमते ! विरो! मथ
 

 
था किं नाम न
प्रथा
 
वववच जोविधर्म
श्रवणश्च