This page has not been fully proofread.

सप्तमोऽङ्गः ।
 
अङ्ग । रे रे राक्षसराज ! मुख सहसा देवीमिमां मैथिलों
मिथ्या किं निजपौरुषप्रकटनप्रागल्भ्यमभ्यस्यसे ? ।
एतां पश्यसि किं न किन्नरगणैरुद्गोतदोर्विक्रमां
 
सेनां वानरभर्त्तुरुद्भटभुजस्तम्भैगंभोरां पुरः १ ॥ ५८ ॥
राव । एते ते मम बाहवः सुरपतेर्दोर्दण्डकण्डूहराः
सोऽहं सर्वजगत्पराभवकरो लङ्गेश्वरी रावणः ।
सेतुं बदमहं शृणोमि कपिभिः पश्यामि
जीवद्भिर्न च दृश्यते किमथवा किं नाम न श्रूयते ? ॥५८॥
 
तां
 
[३३१]
 
(शिरः कर्त्तनेन पूजितत्वात् प्रोतः सने सेन स्वकोयेन इभाजिन
पल्लवेन गजचर्मखण्डेन सद्यः पाटितानां निलत्तानां कण्ठाना
कोकसकणे: अस्थिक, "कोकसं कुल्यमस्थि च" इत्यमरः,
आकीर्णा. व्याप्ताः वस्य रावणस्य अंसस्थली स्कन्धदेशान्
संयोजयत् योजयामास । गंजचम्मणां खतो दार्ग्यात् रावणकण्ठ-
देशानां दृढ़तरोकरणायें गजचर्मणा सन्नडा इति भावः । शार्दूल-
1
 
विक्रीडितं वृत्तम् ॥ ५७ ॥
 
रे रे इति । रे रे राक्षसराज ! सहसा शोघ्रम् इमा देवी
मैथिली सीतां मुञ्च त्यज मिथ्या अलोकं निजपौरुषप्रकटनेन
प्रागल्भाम् आत्मगौरवम् अभ्यस्य से किम् ? पुनः पुनः विश्व-
योषोत्यर्य: किम् ? किन्नरगणे: उच्चैः कोर्त्तित: दोर्विक्रम.
बाहुवोर्थ्यं यस्याः ता वानरभर्तुः सुग्रीवस्य उमटै: विकटेः भुजैः
एव स्तम्भै गभीरा गहना, पालितामिति भाव, एता सेना पुर,
अग्रतः न पश्यसि किम् ? । शार्दूलविक्रीड़ितं वृत्तम् ॥ ५८ ॥
एने इति । सुरपते: इन्द्रस्य दोर्दण्डकण्डूहरा: भुजदण्ड-
कण्डूतिविनोदना;, दर्पहरा इति भावः, मम एते ते
 
प्र.
 
J