This page has not been fully proofread.

[२३०]
 
महानाटकम् ।
 
यङ्ग । कैलाससानुपरितोन्ननवईमान ।
कारागृहेषु चिरमार्जितमर्जुनेन ।
त्वा वालिवालधिलताङ्गितमोलिदेश
जानामि रावण । जगचयधूमकेतुम् ॥ ५६ ॥
महस्त सरोपमाह ।
स्याता नाम कपोन्द्र हैहयपतो तस्यादगाढान्तर
स्थेमानौ दशकन्धरस्य महती स्कन्धप्रतिष्ठा पुन ।
सद्य पाटितकण्ठकोक सकप्पा कोर्णा यदसस्थलो
स्वेनेभाजिनपल्लवेन मुदित सयोजयहूर्ध्नटि ॥ ५७ ॥
 
*
 
केलामेति । कैलासस्य सानो पर्वतकदेशस्य न तु सर्व
स्पेति भाव परितोलनेन समुद्धरणेन वर्द्धमान वृघामलापिन्
हे रावण । घर्जनेन कार्त्तवोय्र्येण कारागृहेषु चिरम् आर्जितम्
अधिवासित तथा बालिन मम तातस्य बालधिलताभि पुच्छ
वल्लोभि अद्धित मौलिदेश धम्मिलाश यस्य त जगता वध
त्रिभुवन तस्य धूमकेतु त रावण त्वा जानामि । वसन्ततिलक
वृत्तम् ॥ ५६ ॥
 
स्यातामिति । कपोन्द्रयपतो बालिवातंवोय तस्य
दशकन्धरस्य रावणस्य धुव्रगाढ प्रविष्टम् अनुभूतम् इत्यर्थ
अन्तरस्थेमा आान्तरम अतिजलमित्यर्ध "स्थेमातिनलधैय्ययो
इति हेमचन्द्र याभ्या तो स्याता नाम (सम्भावनायां बालो कार्म
वीर्यथ अस्य बलवीर्य जानातोति सम्भाययामोत्यर्थ) पुन
किन्तु द्धगकन्धरस्य - स्कन्धप्रतिष्ठा स्कन्धसुख्याति महतो मर्य
श्रेष्ठेति यावत् । तत्र हेतुमाई मद्य इति । धर्जटिईर मुदित