This page has not been fully proofread.

सप्तमोऽइः ।
 
हरिः शेते सिन्धौ वसति च हिमाद्री स्मरहरः
सुरज्येष्ठो धाता न हि मरमिजं मुञ्चतितराम् ॥ ५४ ॥
वीरोऽयं किमु वर्ण्यता दशमुखञ्चिन्नैः शिरोभिः स्वयं
यः पूजास्रजमुत्सुको घटयितं देवस्य खट्राङ्गिनः ।
स्वार्थं हरकण्ठस्वभुजगत्र्याकर्षणायोद्यतः
साटोपं प्रमयैः कृतभुकुटिभिः स्थित्वाऽन्तरे वारितः ॥ ५५ ॥
 
[३२८]
 
प्रतापं मंसोढुं, न विभुः न शक्तः सन् अपरजलधौ पश्चिमसागरे
निमज्जति पुनः पूर्वजलधी उन्मज्जति । हरिः तयाभूत इति
भाव, सिन्धी समुद्रे शेते । स्मरहरः शिवश्च हिमाद्री वमति,
सुरज्येष्ठः पितामह इत्यर्थ, धाता सरसिज कमलं, शीतन्नमिति
भावः, न हि मुञ्चतितरां नैव त्यजतितरा, सततमेव कमलासने
तिठतोति भाव । शिखरिणी वृत्तम् ॥ ५४॥
 
वोर इति । श्रयं वीरो दशमुग्नः रावणः किमु वर्ण्यताम् ?
वर्णयितुं न शक्यत एवेत्यर्थः, य. स्वयम् आत्मना छिन्नै.
शिरोभिः सुण्डे: खट्टाङ्गिन: खट्टाङ्गधरस्य देवस्य शभोः पूजा
नजम् अर्चनमात्यं घटयितुं रचयितुम् उत्सुकः मन् स्वायें
गुम्फनस्वसंग्रहार्थमित्यर्थ, हरस्य कण्ठसूत्रं कण्ठे गजचम्म-
ग्रन्थनार्थमिति भावः,
भुजग सर्पराजः तस्य व्याकर्षग्याय
श्राकृच नवनाय उद्यतः किन्तु प्रमयैः शिवानुचरे: नन्द्या-
दिमि आटोप सम्भूमं यथा तथा कृता भ्रुकुटि: यैः तथाभूतैः
सद्धि अन्तरे अन्तराले, न तु समक्षं भयादिति भाव:) स्थित्वा
वारित मा मा नैवं कुर्विति प्रतिषिदः । शार्दूलविक्रीड़ित
 
यो
 
वृत्तम् ५५ ॥
 
7