This page has not been fully proofread.

सप्तमोऽङ्कः ।
 
तयोरुक्तिप्रत्यक्ती
 
[३२७]
 
भग्न शभुषनुर्घुणैरुपहतं, सन्ताड़िता ताड़का
सापि स्त्री जरती, खरप्रभृतयो व्यापादितास्तेऽर्भकाः ।
ताला: सप्त हतास्तृणानि किन ते, वाली इतोऽसौ कपि-
र्वडो वारिनिधिर्निरुत्तर इतिवद्रावणः ॥ ५२ ॥
रावणं निरुत्तरीभवन्तं दृष्ट्वा तदाच्छादनाय प्रहस्तः ।
ब्रह्मवध्ययनाय नैष समयस्तण वहिः स्थीयतां
स्वल्पं जल्प बृहस्पते ! जड़मते ! नैषा सभा वचिण: ।
 
कमपि कार्यविशेपं दृष्ट्वा लोका: विस्मयं गच्छन्ति परमस्मिन्
मया निहते सति स महिमा क गण्यते इति भावः । गाईल
विक्रीड़ित वृत्तम् ॥ ५१ ॥