This page has not been fully proofread.

[३२६]
 
राव । मिथ्योत्तम्भिततातविक्रमकथाविस्फार ! निष्कारणं
तस्य क्षत्रियडिम्भकस्य चरितं चित्रीयते त्वायम् ।
यडा तस्य मुहुर्महेश्वरधनुर्भादिकं गायसि
प्रायस्तत्त्वविचारतो न महिमा प्राम्भारमारोहति ॥५१॥
 
महानाटकम् ।
 
निधेहि, दध्या इति पाठ समीचोन ; माकू त्वया कैलासाद्रिः
समुहूतः कैलासाद्रिमिके) अधुना रामकृतमेतु मुत्पायित
यतस्त्र । हृदानी रामेण सागरे सेतुर्बद्धस्त्वदुबधार्थम् अतो दया
परिणामं पश्येति भाव । मम जनकस्य वालिन यो दोर्दण्ड-
विभव तस्य स्फुरन् दोप्यमान कोर्त्तिस्तम्भ तत्सम्मुदी र
मत्वाकटतम्भ त्वयि जोविते मम पितुहु
बोये कोर्त्ति. स्थास्यतोति भाष, अत. कारणात् त्वा हितन्तु
हितमेव ब्रूम कथयाम, कमलवन्धो सूर्यस्य कुलवधूं सोता
त्यज रामाय प्रत्यपयेत्यर्थ । शिखरिणो वृत्तम् ॥ ५० ॥
 
1
 
मिथेति । मिथ्या अलोक यथा तथा उत्तम्भितः उत्या-
पित तातम्य पितु, बालिन इत्यर्थः, विक्रमकथाया विस्फार:
प्रकटन येन स तत्समुह ने था स्वपिष्टवोयनाघिनित्यर्थ)
निष्कारण नास्ति कारणं हेतु यत्र तथोक्तम्, पतिम्राधारण
मिति भाव, तस्य चचियडिम्मकस्य चत्रियमियो रामस्य
चरितं त्वामं तव तुल्य क्षुद्र पशमिति भावः, चिवीयते
अद्भुतायते विष्माययतोत्वर्थ, यदा यह एव तस्य क्षत्रिय
डिम्भकस्य महेमरधनुर्भङ्गादिकं मुहुः पुनः पुन गायमि
कोर्त्तयमि, प्राय तत्त्वविचारतः तत्वस्य परमार्थस्य विचारत.
विचारात्, विचारे कृते इति भावः, महिमा प्रभाव प्राग्भारम्
उत्कर्ष न भारोहति न प्राप्नोति । पापाततः तस्य रामस्य