This page has not been fully proofread.

सप्तमोऽव. ।
 
[२२२]
 
देवा सन्तु हविर्भज, परिभव मायातु लडापुरी ।
नो चेदानरवाहिनोपतिमहा चञ्चञ्चपेटालरे
तत्तन्मुष्टिभिरव सगरगतस्तत्तत् फल प्राप्तासि ॥ ४५ ॥
श्रोसुग्रीवस्त्वामाह ।
 
दृष्ट योरघुनन्दनो ननु बलैवय्य महादर्पित
तल्लङ्केश्वर । मुञ्च मानमखिल वा वध वालिन ।
• सोतामर्पय रच राचसकुलानीन्द्राधिका सम्पद,
तस्माहच्छ दशास्य । रामचरणे दासत्वमङ्गोकुरु ॥ ४६ ॥
 
सीतामिति । सीता मुञ्च त्यन रामस्य चरणौ भज
सेवख, चिर राज्य भुज्यता, देवा हविर्भुज यज्ञीयहव्य
भोजिन सन्तु भवन्तु, लङ्कापुरो परिभव विध्वसजामव
माननामित्यर्थ, मा यातु न प्राप्नोतु । नो चेत् यदि नेतत्
रोचते इति भाव तदा सङ्घरगत संग्रामस्थ चानरवाहिनी
पतोना वानरसेनाध्यक्षापा महत् चञ्चत् चलत् चपेटम्
अन्तरे येपा से तत्तन्मुटिभि तत्तन्मुष्टिप्रहारै तत्तत् फल
 
मदुपदिष्टानामननुठानफल मित्यर्थं प्राप्सासि लप्सासे । शार्टल
विक्रोडित वृत्तम् ॥ ४५
 
दृष्ट इति । ननु रावण । बले सैन्यै
 
,
 
वोर्थे गौर्ये महादर्पित
महोवत थोरघुनन्दन योराम दृष्ट लया, अस्माभियेति शेष
तत् तम्मात् हे लइश्वर ! बालिन वध श्रुत्वा मान गर्व मुख
त्यज सोतामर्पय देहि तस्मात् रामात् राचमकुलानि इन्द्रा
धिका सम्पदम् ऐश्वर्यञ्च रच हे दगास्य । दशानन । गच्छ
आगच्छेत्यर्थ रामस्य चरणे दासत्व दास्यम् अङ्गीकुरु भव
लम्बख । गार्दूलविक्रोडित वृत्तम् ॥ ४६ ॥
 
J