This page has not been fully proofread.

[२२२]
 
महानाटकम् ।
 
हुता
 
अगदः । प्रथमतः थोरामपादास्यामादिशन्ति ।
अज्ञानादयवाधिपत्यरभसादमत्परोचे
सीतेयं परिमुच्यतामिति वचो गला दशास्य वद ।
नो चेद्रमणमुकमार्गागणच्छेदी छलच्छोषित-
च्छनच्छन्नदिगन्तमन्तकपुरं पुत्त्रैर्वृतो यास्यसि ॥४४॥
 
कुमारलक्ष्मणस्त्वामाह ।
सीतां मुञ्च, भजस्व रामचरणौ, राज्यं चिरं भुज्यतां
 
हेर्या
 
जानन्ति ? अपि तु जानन्त्येवेत्यर्थः, हे दुष्टदूत ! हे राम-
सुग्रोवादीनां मध्ये केन परनिजबत्तयोः तारतम्यं न्यूनातिरेकं
विदित्वा किं तावत्, सन्दिष्टं ? वाचिकं प्रेषितम् ? त्वरितं द्रुतम्,
अतिथं यथातथं तत् तत् सन्देशवचनम् आवेदयत्र कथय ।
 
रुग्धरा वृत्तम् ॥ ४२
 
सूद्रा.
 
अज्ञानादिति । अज्ञानात् प्रभादात् अथवा आधिपत्येन
ऐसय्येंष यो रभम: गर्वः तस्मात् हेतोः माकं परोक्षे असाचात्
हता इयं सोता परिमुच्यतां परित्यज्यताम् । गत्वा इति वचः
दगास्यं रावचंब्रूहि कथ्य, नो चेत् यदि न परिमुच्यते इत्यर्थः,
-वै
हुतः सपुवः समित्यर्थः, लक्ष्मवेति सगर्वपरिहार,
लक्ष्मणेन मुक्हों: चिप्तेः मार्गपः शरमहः छेदेन मि
प्रभृत्यज्ञानामिति भावः, उच्कलङ्कि: निर्गलडिः गोपितेः बजेः
छत्रछवाः प्रतिगयेन छद्रा इत्यर्थः, दिगन्ताः यस्मिन् तद् यथा
तथा चन्तकपुरं यमसदनं यास्यसि गमिघमि अवच्छवेत्यव
च्छवच्छदेति पाढे रक्तरेव छयेः छत्रा इत्यर्थः । शार्दूलविक्रीड़ितं
 
वृत्तम । ४४ ।