This page has not been fully proofread.

[३२०]
 
महानाटकम् ।
 
राव । यद्भिवाः किल बालतानतरवो रामेण सार्टत्वचो
 
भग्नं यच पुरातनं हरधनुस्तद्दोयमुहीय्यते ।
नासोदेतदनागतं श्रुपिये स्वर्लोकधूमध्वज:
पौलस्य. करकन्दुकोलत हरक्रोडाचलो रावणः १ ॥ ४० ॥
 
लड्ढापुरी दग्धा, तेन रामेण सह युयुत्सा तव नितरां हासकरीति
भाष:) शभुशेलमथन प्रख्यातवीर्यः कथं रामं योदुमिहे
च्हसोदमखिलं चेत्तद्र युक्तं तथेति, रेखापि नो इत्यत रेखा
कृतेति, दग्धा च लड्डापुरीत्यव दग्धा हतोऽचः पुरोति च
पाठे शम्भु शैलस्य कैलासस्य मधनेन समुरणेन प्रख्यातं वोयें
यस्य स सन् राम कथम् इह योद्धुम् इच्छसि, चेत्, तदा इद-
मखिलं तव मननमिति भाव, न युक्तं नोचितम् । कृता रेखा
लहिता ? काकुः । दग्धा पुरी, अचः तव कुमार हत
इत्यन्वय: 1 पार्टूलविक्रीडितं वृत्तम् ॥ ३८ ॥
 
.
 
यदिति । रामेण सात्वच: सरमवल्कला: बालतालतरव.
अभिनवतालटचा, सप्तेति शेषः, भिनाः खण्डिता, भग्ना इति
पाठान्तर, किलेति प्रसिौ इति यत् यज्ञ पुरातनं घरधनुः
ऐश्वर कार्मुके भग्नं, वित्रमिति पाठान्तरं, हरधनुरित्यक्ष
शिवधनुरिति पाठान्तरम् तेन तद्दोये तस्य रामस्य वोयम्
उद्रोयेते उद्दीप्यते युष्माभिरिति शेष उद्दिश्यते इति पाठा
न्तरम्, खुर्लोकानां देवानां धूमध्वजः अग्नि, देवगण निसूदन
इत्यर्थ, करस्य कन्टुकीकृत कोडनगेण्डुकीत बाहुभि
कक्षिप्त इति भाय., हरस्य गम्भो: क्रोडाचल: कैलास: येन
म पोलम्त्यः रावणः इत्येषत् श्रुतिपथे श्रवणेन्द्रिये, युमाकमिति
शेषः, अनागतम अनुपस्थितं, ऋतिपयमिति पाठेश्रुतिप