This page has not been fully proofread.

सप्तमोऽदः ।
 
सैन्यं शीघ्रमिदं त्वदोयमखिलं भूमण्डले पावितं
ग्रालुठितं खभिः कवलितं कार्क: चतं यास्यति ॥३४॥
राव । अरे । त्वामहं धर्मशीलतया कटुमलापिनमपि न इम्मि ।
दूतो यथोक्तवादी स्यान स बध्यो महीभुजाम् ।
क्रूरस्तेषान्तु कोपेन क्वचिड़ैरूप्य मर्हति ॥ ३५ ॥
 
[२१७]
 
समरे युद्धे तुङ्गैम् उत्वर्ण पतङ्गचापयो: भरधनुषोः, "पतङ्गौ
रविमार्गणी" इति विश्व, युगलं यस्य तस्मिन् वव-रामे तेजोभि.
आड़म्बरे समारब्धे, समद्धे सति इति यावत्, त्वदोयम् इदम्
अखिलं ममस्तं सैन्यं शीघ्रम् ग्राहतं प्रहतम्, अत एव भूमण्डले
पातितं धैः कव्यादैः पचिभेद: लुठितं समन्तात् श्राक्रान्तं
खभिः कुक्कुरैः कवलितं ग्रस्त, काकै: चतं यास्यति भविष्यती
त्वर्य, धव याधातोर्गमनार्थत्वेऽपि कम्र्माविवचया भकमक-
त्वम् । उक्तञ्च – "धातोरर्थान्तरे वृत्ते धात्वर्थेनोपसंग्रहात् ।

प्रसिद्धेरविवक्षातः कर्मणोऽकमिका क्रिया।" इति । जानातु
निश्चिनोतु, भवानिति शेषः । जानातु तवाहतमित्यत्र नाराच
चक्राहतमिति, रामे तुङ्गेत्यत्र रामोत्तुङ्गेति, सैन्यं शोघ्रमित्यव
मन्ये गोर्पमिति, भिरित्यत्र शिवा इति पाठान्तरं सुगमम् ।
गार्टनविक्रोडित वृत्तम् ॥ ३४ ॥
 
दूत इति । दूत यथोक्तवादी यथायथभापो स्यात्, स
दूतः महीभुजा राजा न बध्यः न प्राणै: वियोजनीय इत्यर्थः ।
कचित् कृरस्तु- अतिदारुणस्तु, कटुभाषोति भावः, टूत: सेवा
राज्ञां कोपेन क्रोधेन वैरूप्यं रूपस्य विकृतभावं, दण्डमिति
भाव, अर्हति लभते । अनुष्टुप् वृत्तम् ॥ ३५ ॥