This page has not been fully proofread.

[३१५]
 
महानाटकम् ।
 
भुक्ता तृषार्त्ता इव शोणिताम्भ:
पास्यन्ति ते कराठघट: सरन्ः ३२ ॥
रॉव । मृत्युः पादान्तभृत्यस्तपति दिनकरो मन्दमन्दं ममाने
तेऽप्यष्टौ लोकपाला मम भयचकिता: पादरेणुं चरसि ।
दृष्ट्वा मञ्चन्द्रहासं पतति सुरबधूपनगोनाञ्च गर्भो
निर्लज्जो तापसी ही कथमिह समिती वानरान् मेलयित्वा ?
 
॥ ३२ ॥
 
श्रङ्ग । रे रे राक्षसवंशजात ! समरे जानासु तवाहेतं
रामे तुङ्ग पतङ्ग चापयुगले तेजोभिराडम्बरे ।
 
जानोहि, तस्य इमे तदीया: रामसम्बन्धिन इत्यर्थ: बाबा
शरा: खरदूषणादीन् भुक्ता मचयित्वा ढयार्त्ता व पिपासा-
कुला इव ते तव सरन्ध्र सच्छिद्रैः कण्टघटे: गलकलमे.
शोषिताम्भः रक्तजलं पास्यन्ति । अवोपमालङ्कारः। उपजाति
वृत्तम् ॥ ३२ ॥
 
मृत्युरिति । मृत्युः यम: मम पादान्ते चरणतले भृत्य
चरणमेवक इत्यर्थ, दिनकर: सूर्यः मम अग्रे मन्दमन्दं तपति
किरणान् वर्षति । तेऽपि प्रसिद्धा इत्यर्थ: भ्रष्टो लोकपाला:
इन्द्रादय: भयचकिता: भयाकुला मन्त मम पादरेणुं चरण
रजः घरन्ति सेवन्ते इत्यर्थः । मम चन्द्रहासम् असिं दृष्ट्वा
मुरबधूनां देवानानां पनगोनाम् उरगनारीनाथ गर्भः पतति
व्यवति । निर्लजी हो तापसी वानरान् मेलयित्वा ममाहत्य
कथम् इद्द लगायां समितो १ समागती ? 'मर्वया आमग्रमृत्यू
 
एताविति भावः । स्रग्धरा वृत्तम् ॥ ३२ ॥
 
मेमे इति । रे रे राचमर्धगजात रचली राजम
यंगघातेति पाठे राजसमंभघात ! राक्षसकुलक्षयकर । इत्यर्थ,