This page has not been fully proofread.

[३१४]
 
महानाटकम् ।
 
राव । भग्नं भग्नमुमापतेरजगवं, बाली इतोऽसौ हत-
स्वालाः सप्त हता हताच, जलधिर्बंडय बदच सः ।
था. किन्तेन, सशैलसागरधराधारोरगेन्द्राङ्गद
 
साहिं रुद्रमुदस्यतो निजभुजान् जानातु रे ! रे ! हि मे ॥२८॥
अङ्ग । एकत्वा स शिखरो स्वभुजैरुटूढ़:
शम्भोः प्रसादनविधौ दशकन्धरण ।
पूर्व वराहपाधिमध्यमग्ना
तेनोहता गिरिसहस्रधरा धरित्रो ॥ ३० ॥
 
श्रविदित खलु ? । पृथ्वी वृत्तं, "जसो जमयला वसुग्रहयतिथ
पृथ्वो गुरु" इति लक्षणात् ॥ २८ ॥
 
भग्नमिति । उमापतेः हरस्य भग्नम् प्रजगवं धनु भग्नम्,
मौत: बाली हत, हवा सप्त ताला' हताय, बद्धय म
जलधि: ममुद्रः बदथ, रामेणेति सर्वत्र शेष
रामेणेति सर्वत्र शेष : । तेन
आ ! धनु
भङ्गादिना किम् ?
 
सामर्थ्य प्रकटितमिति
 
भाव ।
 
रे रे
 
अद। सबैलसागरा पर्वतसागरसहिता या धरा
 
तस्या
 
धार, धारक: उरगेन्द्र शेषनाग वासुकिर्वा पदं बाहुभूषणं
यस्य तथोक्तं सार्टि सपर्वतं, कैलाससहितमित्यर्थ, रुद्रं शवम्
उदस्यत उत्चिपत निजभुजान् मे मम हि नियये आनातु,
भवान् इति शेष, ईहग्-बाहुवीर्यशालिनो मम इरधनुर्भङ्गादि-
कारो रामः कः १ इति भाव । शार्टूलविक्रीडितं वृत्तम् ॥२८॥
 
एक इति । दमकन्धरेण दशाननेन त्वया शम्भोईरस्य
प्रसादनविधी भागधनव्यापार, बलोग्साहप्रकटनेन प्रोषनार्थ-
मिति भाव, एक: एकमात्र म गिरी पर्वत, कैलाम इत्यर्थः,
खभुजे निजवाहुभिः उटूट: उहतः । पूर्व प्राक् वराहयपुपा