This page has not been fully proofread.

[३१२]
 
महानाटकम् ।
 
राव । यस्तातं तव निर्थ्यलोकमबधोत्तत्रापि निर्मत्सरः
 
तस्य प्रेष्यतया भ्रमन् कविशिशो। निर्लज्ज । किं गर्जसि ॥
त्वत्पित्रे पुनरेकदा किल मया मैत्रीप्रसादः कृतः
तत्पुत्रे त्वयि तावदेवमुचितो दण्डः कथं धायेते ? ॥२५॥
अङ्ग प्रपत्र पन्थान नयमयममित्रोऽपि नियतं
 
निपेय साधूना न पुनरपनोति सुहृदवि ।
तथाहि त्वां हित्वा सहजमपि नक्तवरचम्
विरामं श्रीरामं भवदनुज एवैष भजते ॥२६॥
 
कपिथियो !
 
य इति । य. तब निर्यलोकम् अक्कताप्रियमित्यर्थं, निरप
राधमिति यावत्, "व्यलोकन्त्य प्रियानृते" इत्यमर, तव वातं
बालिनम् श्रबधोत् इतवान्, हे निलेज।
तत्रापि तस्मित्रपि, पिटमत्रावित्वर्य, रामे निर्मसर: विशेष-
रहित. प्रत्युत तस्य प्रेष्यतया मृत्यतया भ्रमन् सन् किं गर्जसि ?
एकदा मया तव पित्रे बालिने मैत्रीप्रसादः सख्यभावरूपानुग्रह:
हात. किल, किलेसि सि तस्य पुत्रे यि तावत् उचितो
प्रसिद्ध
योग्यो दण्ड, अस्मत्कुत्सावादजनित इति भावः, केन प्रकारेण
धार्यते क्रियते ? मयेति शेष दुतस्य तक दण्डाखेपि
दण्डविधाने ममानुकम्पा जायते इति भावः । शार्दूल
विक्रोड़ितं वृत्तम् ॥ २५ ॥
 
प्रपत्त इति । अमितोऽपि शत्रुरपि नयमयं पन्यानं नीति-
युक्ता पद्धति प्रपद: यायितः जनः माधूनां निपेत्र्य आश्रय-
गोय, चैपनीति दुर्नयमम्पन्न सुहृदपि बन्धुरपि न पुन नैव ।
तथाहि एप भवदनुन एव विभीषण एव महअमपि मोटर-