This page has not been fully proofread.

सप्तमोssः ।
 
चकार किल राघवः किमपि कर्म लाजोत्त ?
तैर॑यति यन्मुहुर्मम पुरस्तदीयं यशः १ ॥ २३ ॥
 
। राम्रो नाम स एषय, येन भगिनानासावसापडल:
खडस्ते खरदूषणविशिरसां धोतः गिर. गोषितैः ।
बड्या त्वा चतुरस्वराशिषु परिभ्राम्यन् मुहर्त्तेन यः
सन्ध्यामचंयति स्म निस्त्रप! कथं तातस्त्वया विस्मृतः ? ॥२४॥
 
[३११]
 
संस्थानेषु तव पिता वाली केरेव गण्यते ? गणनाविषयो-
क्रियते ? न कैरपोत्वर्थ, हि यतः सः वनोकसां वननिवा-
सिनां शाखामगाणामित्यर्थः पतिः, वमपि वराकोऽनु-
कम्पाई इति यावत्, अर्भक शिशुः कः ? राघवः रामः
किमपि लोकोत्तरम् अलौकिकम्, असाधारयमित्यर्थः, कर्म
चकार किल ? नैव चकारेत्यर्थः, यत् यतः लोकोत्तर-
कर्मकरणादित्यर्थः, तदीयं रामसम्बन्धोत्यर्थः, यशः कोत्ति, मम
पुरः अग्रतः मुहुः पुनः पुन: तैरङ्गयसि वर्षय मोत्यर्थः । पृथ्वी
वृत्तम् ॥ २३ ॥
 
-
 
राम इति । स एप रामो नाम, येन रामेण ते तव
भगिन्याः शूर्पणखायाः नासायाः नासिकायाः, वसाँभि: मेदोभिः
पहिल: सकर्दमः खनः, निज इति शेषः, खरदूषणविशिरसां
राजमानां गिरशोषितैः शिरश्छेदनरक्तैः धौतः चालितः
हे निस्त्रप निर्लज्ज ! यः त्वां बड्डा, लाग लेनेति शेप:, मुहूर्त्तेन
चतुरम्बुरामिषु चतुर्षु समुद्रेषु परिभ्राम्यन् सन्ध्याम् अर्चयति
स्म उपास्ते, स तात: पिता वाली त्वया कथं विस्मृतः ? शार्दूल-
विक्रीड़ित वृत्तम् ॥ २४ ॥