This page has not been fully proofread.

(३०८ ]
 
महानाटकम् ।
 
राव । भ्राता मे कुम्भकर्ण : सकलरिपुबलप्राण संहाररूपः
 
पुत्रो मे मेघनादः प्रहसितवदनं येन बद्धः सुरेन्द्रः ।
खो मे चन्द्रहासो रणमुखचपला राक्षमा मे महाया:
मोऽहं गोर्यायशतुस्विभुवनविजयो रावयो नाम राजा ॥१८॥
अङ्ग । रे रे रावण । कार्त्तवोर्खदलिताहङ्कार गत्वा स्वयं
मोतामर्पय, पालय स्वतनयान् यावत्र रामः शरान् ।