This page has not been fully proofread.

सप्तमोऽडः ।
 
राव । दोईण्डास्त इमे विलोचन गिरेरुत्तम्भ सम्भाविता-
स्तान्येतानि दशानमानि, दशभिर्दिभिस्तथा विश्रुतिः ।
पश्याद्यापि स एव वीर्यमहिमा, तस्मिन् पुनस्तापस:
संशोच्यो हि रिपुः स चापि कुपितम्तस्थापि दूत' कवि:
 
[३००]
 
श्रङ्ग । दोर्दण्डाति प्रचण्डार्जुनहनन विधिप्रौढ़दोष्णां सहस्र-
च्छेदकोड़ामवीरस्थिरपरशुमहागर्वनिर्वापकस्य ।
दूतोऽहं राघवस्य त्वदपघनचिरावासषक्रायलीनः
पुचः स्वामसूनो: लवगवलपते नमतश्चाङ्गदोऽहम् ॥१८॥
 
व्यक्तासु: मुक्तप्राण: सन् तूर्ण शीघ्रं सुरपुर स्वर्गम् आगात् गत
वान् । अधुना साम्प्रतं, हे लश लमपि गर्व मुञ्च त्वज ।
स्रग्धरा वृत्तम् ॥ १६ ॥
 
दोर्दण्डा इति । ते प्रसिदा इमे विलोचनगिर: कैलासस्य
उत्तम्भेन उद्दरणेन सम्भाविता सम्मानिताः, सर्वजनप्रशंसिता
इति यावत्, दोर्दण्डा: भुजदण्डा:, तानि एतानि दश दश-
संख्यानि भाननानि मुखानि दशभिः दिग्भिः तथा वाहगी
विश्रुतिः विख्यातिः, ममेति सर्वत्र सम्बन्धः । अद्यापि स एव
वीर्यमहिमा पराक्रमप्रभाव, पश्य अवलोकय । वाक्यार्थः कम् ।
तस्मिन् पुनः ताहमे वीर्य्यमहिन्त्रि तु तापसः रिपुः शत्रु, शोष्यो
वराकत्वात् सम्यक् शोचनोयः एव, सच तापसः शत्रुः श्रपि
कुपित: क्रुद्धः तस्यापि तापमस्य दूत, सच कपि: यामः,
हास्यकरमेतदिति भावः । शार्दूलविक्रीडितं वृत्तम् ॥ १० ॥
दोर्दण्डेति। दोर्दण्डेन अतिप्रचण्डम्य प्रत्युष्यनस्य पर्जु-
नस्य हननविधौ निधनव्यापारे प्रौढाना प्रकटार्मा -
दो