This page has not been fully proofread.

• सप्तमः ।
 
+
 
[રૂપૂ]
 
एको नर्त्तनलम्भितान्नकवनो दैत्येन्द्रदासोगतैः
अन्यो मत्पिटवाहुमूलगलितस्त्वं तेषु कोऽन्योऽयवा १ ॥१४॥
राव । रे रे को गिशो! ममैव पुरतो गश्व घटः कथं
 
नोमालोकलुपोकते किल पुरा कर्णेऽपि न यावितः ? ।
 
श्रय असदस्य भय प्रदर्शनार्थं मायया रचितान् वहन् रावण-
रूपधरान् देहान् आलोक्य अङ्गदः कथयति, रे रे इति ।~रे रे
रावण । वयमपि बहन् रावणान् एतान् शुम श्रुतवन्तः एतेषु
रावणेषु मध्ये एकः कार्त्तवीर्यस्य नृपतेः दोर्दण्डेन वाहुदण्डेन
पिण्डोलत: कारावास नीत इत्यर्थः । एकः, अपर इति शेषः,
दैत्येन्द्रस्य वले: दामोगतैः नर्त्तनेन लभितः प्रापित: अनकवलः
अन्नग्रासः यस्य तथोक्तः । पुरा दैवेद्रेय पराजितः याताले तत्-
किराभिः यदि वं नृत्यमि तदा तुभ्यमनं टास्याम इत्युको
गवनतत्कारावाने तथा ननं डाला तानामनुग्रहलयमन
भक्षयन् प्रागान् ररहेति वार्त्तावानुसन्धेवो! अन्यः अपरः रावणः
मम पितुः वालिन: बाहुनात् टेगात बनितः तदनुजम्मया
विमुक्त झाले तेषुवानन्य अपरः
गवग इति प। गववानपोत्यव रावगान् पोति, शत्रु-
मैतेश्यक इत्यामिति, पिण्डोरात इत्यत्र पिण्डो-
हातमिति एका नेत्तनलभितान्त्रकपना टैलेन्द्रदामोगतैरन्यो
मलिटनाहुमूलगलित इत्यत्व एक नर्त्तनदापिताकपलं दैत्येन्द्र-
टासीगैरन्यं वक्तुमपि त्रपामह इतोति च पाठान्तरं सुगमन् ।
शार्दूलविक्रीडितं वृत्तम् ॥ १४ ॥
 
मेरे इति । रे रे कोगगियो ! वानरगावक! ममैव
त्रिभुवनविजयिनोऽपोत्यर्थः, पुरतः भयतः कथं केन प्रकारेण