This page has not been fully proofread.

सप्तमोऽऽः ।
 
राव । कुत्रास्ते ममरे यमालयसमे रे दून ! राम: ? पुनः
टारोदारणकारणेन मरणं वाळत्यसौ दुर्मतिः ।
स्त्रीरो नियतं ममैव विशिखे वज्ञिप्रभे तापसो
देवेशोडतदर्पमर्पगरुडे सुग्रीवमित्रं चिरम् ॥ ११ ॥
तयोरुक्तिप्रत्यक्ती ।
 
[२०३]
 
राम: को नाम ? जेवा जयति भृगुपतेः कय तादृग् भृगूषां ?
यज्जेतृग्व्यातिपत्रं जगति, नवदितस्तस्य याक्प्रभावः ।
हन्ताऽसौ हैहयेन्द्रप्रभृतिनरपतेः, कस्तया हेड्यो वा ?
व्यक्त जानीहि, यस्त्वां सुचिरमगमयत् क्रूरकारानिकायम् ॥ १२॥
 
कुवेति । रे दूत । यमालयममे अन्तकभवननिभे कुत्र
कस्मिन् समरे युद्धे रामः त्रास्ते तिष्ठति ? न कुत्रापि स्यातुं
मोतीत्यर्थः । सो पुनः दुर्मतिः मन्दधी: स्त्रोरडः स्रोपु
कृपणः, स्त्रोरक्षणाक्षम इति यावत् सुग्रोवमित्रं तापस: दारो-
डारणकारणेन भार्योदारहेतुना देवेशस टेवराजम्य उदतः
प्रकटो यो दर्पः अहवार, अहमेव त्रिलोकाधिपतिरित्यभिमान
इत्यर्थ, स एव सर्पः तस्य गरुडः तदपनयनहेतुरिति भावः,
तम्मिन् चिरं सततं वह्निप्रभे अग्निनिभे ममैव विशिखे गरे
निश्चितं भरणं वाञ्छति श्राकाङ्क्षति, अवश्यमेव मम इस्ते
मरियतोति भावः । गालविक्रोडित वृत्तम् ॥ ११ ॥
 
राम इति । रामः को नाम ? य. भृगुपतेः परशरामस्य
केता मन् जयति सर्वोत्कर्येण वर्त्तते । भृगूणां भृगुःश्यानां
मध्ये ताक वीरत्वेन गण्य इति भावः, कश्च को हि ? जगति
भुवने यस्य जेऌख्यातिपत्रं सर्वविजयो अथमिति प्रसिद्दिपत्रम्,
अम्तीति शेषः । तस्य भार्गवस्य याहक, साहगिति वा पाठः,