This page has not been fully proofread.

[२००]
 
महानाटकम् ।
 
अस्यैवाद । बाहुपाशपतितो मूढ किमाक्रन्दसे ?
सिहस्याङ्कमुपागत मृगमिव त्वाक परित्रायते ? ॥ ६ ॥
अथावलेपात् अद्भदे राक्षस श्रेणिधुमकेतौ रावणसिहासनाधिरूढे
रावषादयोरुक्तिप्रव्यक्तिवैचित्राम् ।
 
कम्व] १ बालितनद्भवो रघुयसेनोऽस्मि बालोतिक ?
को वा वानर । रायव ? समुचिता ते वालिनो विस्मृति ।
लागलान्त नितान्तबद्धवपुप समृच्छ्रितम्य ध्रुव
घ्राण दर्पमिव स्त्रसुर्विरदयन् राम कथ विस्मृत ॥ ७ ॥
 
अत्रैव द्वारदेशे इति शेष वहि व्रज गच्छ क्षणमपि अल्प
कालमित्यर्थ स्थित्वा याज्ञया प्रभोरादेशेन यत्र भुजाना
बाहना विक्रमेण अखिलाना सर्वषा जगता विद्रावण शङ्कोत
पादक रावण आस्ते तिष्ठति तत्व प्रयास गच्छसि गमिष्यमी
त्यर्थ भविष्यसामोप्ये लट । मूदस्त्वम् अस्यैव रावणस्य
बाहुपाशे पतित असोति शेप कि कथम प्राक्रन्दसे ? गर्जति ?
सिहस्य अङ्ग क्रोडमुपागत नगमिव त्वां के परिवायते १ न
कोऽपि परिवातु शक्नोवोत्यर्थं । शार्दूलविक्रोडित वृत्तम् ॥ ६॥
 
कस्त्वमिति । क त्वम् ? इति रावणस्य इति । बालिन
तनूद्भव लभूज रघुपते रामस्य दूतोऽस्मि । इति असदस्य
उक्ति । बाली इति नाम्ना क १ रे वानर ! राघव रघुपति
को वा ? इति रावणस्य उति । लाङ्गलस्य अन्तेन लामनिचये
नेत्यर्थ नितान्त बध वपु शरोर यस्य तथाभूतस्य समूर्च्छितस्य
सम्यक मोह गतस्य ते तव बालिन तथा कुर्वत इति
भाव विस्मृति विस्मरण समुचिता ध्रु० युवेत्यर्थ 'बहुकालिक
त्यादिति भाव) किन्तु वसु भगिन्या शूर्पणखाया प्राण