This page has not been fully proofread.

रात्र ।
 
सप्तमोऽङः ।
 
रे राक्षसाः ! कथयत, क स रावणास्त्रो
 
रत्नं रघुमवरयोरपहृत्व नष्ट: ? ।
 
त्रैलोक्य दोपनगरोग्र शिखाकराले
 
[२८८]
 
यो रामदावदहने भविता पतङ्गः ॥ ५ ॥
मा गास्तिठ, वहिर्ब्रज, चगमपि स्थित्वा प्रयास्याज्ञया,
यत्रास्ते भुजविक्रमाखिलजगविद्रावणो रावण ।
 
चरणपहारात् वभञ्ज ।
 
अथ सोधभञ्जनानन्तरम् अकस्मात्
 
( एतत् सौवमञ्जनमित्चर्यः, कस्मात् कथं, वृत्तमिति शेषः, इति
चकित: भय सम्भ्रान्तः दगग्रोवः तं द्राक् झटिति, "द्राक्कटिव्यञ्ज
साहाय" इत्यमरः, उदग्रोवान् ऊईग्रोवं दशग्रोबं कारय-
नित्यर्थः, दूतानुपूर्वी दूतविधिताचार कुर्वन् दारतः धारदेशस्य
वहिः अभवत् किञ्चित् ऊचे उवाच च । स्रग्धरा वृत्तम् ॥ ४ ॥
 
रे
 
रे इति । रे राचमाः ! निगाचराः ! यः रघुप्रवरयोः राम-
लक्ष्मण्यो रत्नं सौतारूपं धनम् अपहृत्य नष्ट: पलायितः, यश्च
वैलोक्यस्य त्रिभुवनस्य दोपनानां घराणाम् उग्राभिः घोराभिः
शिखाभिः कराले व्याप्ते राम एव दावदहन : दवानलः तस्मिन्
: पतङ्गः अग्निपतनोन्मुखकोट विशेष. भविता भविष्यति, स
रावणास्यः -रावणनामा, राचम- इति शेषः, क १ वर्त्तते इति
शेषः । रघुमवरयोरित्यत्र रवीन्दुकुलयोरिति पाठे रवोन्दुकुलयोः
सूर्यचन्द्रवंशयोः रघुवंशजनक वंशयोरित्यर्थः । वैलोक्यदीपन-
भरोग्रशिखाकराले यो रामदावदहने इत्यत्र वैलोक्यदीपनकर-
विशिखाकराले यो रामनामदहने इति पाठान्तरम् । वसन्त-
तिनकं वृत्तम् ॥ ५॥
 
मागा इति । रे अद्भद ! मा गाः न प्रविशेत्यर्थः, तिष्ठ,