This page has not been fully proofread.

[२८]
 
महानाटकम् ।
 
सुग्रोवः । राजवंश्यो न शूरा हि क्वचिच्छूरो न भूमिभुक् ।
राजपुचो गुणैर्युक्तः शक्तो भ्राट सुतस्तु मे ॥ २ ॥
राम: सुवेलाट्रितटे नियम. समुद्रमुलय विकीर्ण सैन्यः ।
लडाधिनाथस्य गृहाय दूतं सुरेन्द्रप्तारमथादिदेश ॥ ३ ॥
गत्वा गराकुमारः प्रथममभिनवं भौधमुलहिता
पादाघातात् बभञ्ज प्रलयजलधरध्वानगम्भीरघोषः ।
एतत् कस्मादकस्मादिति चकितदशग्रोवमुद्ग्रोवयन् द्राक्
कुर्वन् दूतानुपूर्वी वहिरभवदथ हारतः किञ्चिदूचे ॥ ४ ॥
 
राजय इति । राजवंग्य: राजकुलजातः जनः न शूरः
अशूर, शौधरहित इत्यर्थ सदा अलस एव भवतीति शेषः ।
कचित् कुवापि शूरो वीर, भूमिभुक् न, केवलं वोर्थ्यवान्
गुणहीनो जनः भूपतिर्न, भवतीति शेषः । मे मम भ्राट-
मुतस्तु भातुर्बालिन पुत्रतु राजपुत्रः राजवंशोद्भवः तथा गुणे;
युक्तः गुणवान् शक्तः वोदश्च । अनुष्टुप् वृत्तम् ॥ २ ॥
 

 
राम इते । अथानन्तरं रामः समुद्रम् उल्लडर विकीर्ण
सैन्यः लङ्काया चतुर्दिर व्याप्त सैन्यः सुवेलस्य अहे तटे निपणः
स्थितः सन् लङ्घाधिनाथस्य रावणस्य गृहाय गृहं गन्तुमित्यर्थ,
मुरेन्द्रस्य नहारं पौत्रम् अदमित्यर्थ, दूतम् आदिदेश
आदिष्टवान् । निपण्ण इत्यत्रावतो तोवेति पाठान्तरम् ।
उपजाति वृत्तम् ॥३॥
 
गतेति । प्रलये कल्पान्ते यो जलघर. मेघ तस्य ध्वानवत्
गम्भीर: घोर घोषः नादो यस्य सः ताराकुमार धद.
गत्वा प्रथमं प्राक् अभिनवम् उल्लविताभं मेघपदवीमति-
क्रान्तमत्युन्द्रतमिति भाव, सोधं सुधाधवलं हर्म्यं पादाघातात्