This page has not been fully proofread.

सप्तमोऽ: 1
 
[२८७]
 
ददो रघूणां पतये पुरस्तादुपेत्य गाढ़ारभटोपटीयान् ॥ ११३ प्र
एप श्रीलहनुमता विरचिते श्रीमन्महानाटके
वीरश्रीयुतरामचन्द्रचरिते प्रत्युद्धते विक्र: ।
मिश्री मधुसूदनेन कविना सन्दर्भ्य सज्जीसते
 
1
 
पठः सागरबन्धनोऽव गतवान्डो महानुज्ज्वलः ॥ ११४ ॥
 
सप्तमोऽङ्कः ।
अथ श्रीराम सुग्रीवं प्रति ।
 
लङ्घाप्रस्थापनायोग्यः कोऽस्ति वीरो महावन्नः ? ।
राजवंशोद्भवो विद्वान् समानेयः कपोश्वर ! ॥ १ ॥
 
आदायेति । अखिलरूपधारी विविधरूपधरणक्षमः, महा-
माय इति भावः, गाढ़ा दृढ़ा या आरभटो उद्योग: तव पटो-
यान् प्रतिपटुः निकुम्भ दशकन्धरस्य रावणम्य लेख लिपिम्,
आढाय ग्रहोत्वा गत्वा पुरस्तात् अग्रत. उपेत्य उपस्थाय
रघुणां पतये रामाय ददौ । उपजाति वृत्तम् ॥ ११३ ॥
 
17
 
एप इति । सागरस्य बन्धनं यत्व तथोक्तः । स्पष्टम् ॥११४॥
इति श्रीजीवानन्द विद्यामागभट्टाचार्यविरचिता
 
महानाटकस्य पठाङ्कव्याख्या समाप्ता ॥ ६ ॥
 
1
 
नङ्केति । हे कधीवर ! लङ्कायां प्रस्थापनं प्रेषणं तद्योग्य:
तत्क्षम: महाबलः प्रबल: राजवंशोद्भवः राजकुलोत्पन्नः
विद्वान् वीरः कः अस्ति ? म समानेयः मत्समीपमानेतन्यः ।
धनुष्टुप् बृत्तम् ॥ १ ॥