This page has not been fully proofread.

[२८६]
 
महानाटकम् ।
 
य: कैलासगिवि भुजेस्तुलितवान् यः कालदर्पापहः
 
1
 
तं त्वं वापस । दो (दु)र्बलैर्जलनिधि बड़ा कथं जेष्यसि ? ॥ ११ ॥
यावन्त्रायाति रुष्टः प्रलयघनघटाघोरनादै विचित्रे.
 
संग्राम कुम्भकर्णस्त्यज समररसं राम ! मोतां विहाय ।
कुम्भकर्ण कपिमहितस्यापि सेना विदूशत्
न स्थातु शक्ऋयुत॑त्यलयजपवनवासवातावताः ॥ ११२ ॥
श्रदाय लेखें दगकन्धरस्य गत्वा निकुम्भोऽखिलरूपधारो ।
 
+
 
कृतवान्, श्रमरगण: देवनिवहाः यम्य आज्ञावशवर्त्तिनः
याज्ञावहा इत्यर्थ यः सर्वासां मायाना कूटविद्यानां निधिः
आश्रय, यः भुजैः कैलासगिरिं तुलितवान् उद्धृतवान् यः
कालस्य यमस्य टर्पम् अपहन्तीति तथाभूत यमं जितवानि
त्वर्थः, रे तापस । त्वं दोर्बले बाहुबले, दुर्बलैरिति पाठे दुर्बलै
बनरेरित्यर्थ, जलनिधिं सागरं बड्डा तं, मामिति शेषः कथं
केन प्रकारेण जेप्चमि ? । शार्दनविक्रीड़ित वृत्तम् ॥ १११ ॥
 
}
 
यावदिति । कुम्भकर्णः रुष्टः कुपितः सन् विचित्रै अद्भुतैः
प्रलयघनघटा कल्पान्तमेघमड तस्या इव घोराः विक्टा:
नादा: गर्जनानि तै, विशेषणे तृतीग्रा, तथाविधान् नादान्
- कुर्वन्त्रित्यर्य:, यावत् संग्रामं रगक्षेत्र नायाति नागच्छति,
तावत् हे राम सोता विहाय सीतामा परित्यज्येत्यर्थः
समररसं त्यज, कुम्भकर्णे आयाते आगते रणभूमिमित्यर्थः,
कपिसहित स्थापि तव सेनाः विदुरात्वस्य कुम्भकर्णस्य
प्रलयज पवनवत् कल्पान्तजनितसमोरवत् ये खासवाना.
निखासमारता: है: अवधूताः आइताः सत्यः स्वातुं. रणभूमा.