This page has not been fully proofread.

पठोऽहः ।
 
अज्ञत्वं प्रतिपक्षराचममुखे मोहात् पदं मा लया:
मोताया दिनित्य याहि भवनं गत्वेति गोष्धं वद १०८ ॥
रे रे तापन ! मूढ़ ! रावणहतामुकामः प्रियां
किं लवाभिमुख प्रयामि कपिभिः प्रोत्साहितः कात: ? ।
को यवं कुरुते च पत्रगपतेः रत्नं फगामण्डनात्
आकष्टुं महमा सचेतनमति: ग्व:न्येयमं चिन्तयन् १ ॥ ११० ॥
यत्त्विा मुदित: शिरांसि कृतवानचीं भवानोपतेः
यम्यान्चावगवर्त्तिनो ऽसरगणा यः सर्वमायानिधिः ।
 
[२८५]
 
त्वं तं रावणं योद्धुंम्पसे किमु ? कयमहो ! किमाञ्चर्थ्यम् । ।
लम् अज्ञः निर्विवेकः मोहात् अज्ञानात् प्रतिपदापा
विगेधिनां राजमानां मुखे पढे पदनिक्षेपं सा कयाः न कुरु,
मोताया: विनिवृत्य पराझवीभूय (मोलागतानुगगं त्यक्षति
यावेत् भवनं गृहं याहि गच्छ । गत्वा इति वाचिकं शोघ्रं वट ।
वार्ताहर प्रति आः । शार्दूलविक्रोडितं वृत्तम् ॥१८॥
 
रे रे इति । वे बेमूढ़तापम ! रावगेन हृतां प्रियां
कान्तामुर्मुकामः कातरैः दुन्नै: कपिभिः प्रोत्साहितः मन्
किं किमर्थं लडाभिमुख: प्रयामि १ प्रयाणं करोषि निरर्धकः
प्रापहरय ते प्रयास इत्याह क इति सचेतनमतिः सुविवेक-
बुद्धिः श्वः परदिने श्रेयमं शुभं चिन्तयन् को जनः पनगपतेः
मर्पराजस्य फलामण्डलात् स्त्रम् श्राकटुम् आइर्च् सहमा
यत्नं कुरुते च १ करोति हि ? न कोऽपोत्वर्यः । अवापि पूर्ववत्
प्रतिवस्तूप्रमालङ्कारः । शार्दूलविक्रोठितं वृत्तम् ॥ ११० ॥
 
य इति । यः मुदितः हटः, न तु कातरः सवित्यर्य:,
गिरांसि किवा निरुत्य भवानीपतेः गम्भोः अर्चनां पूजा
 
C