This page has not been fully proofread.

[२८४]
 
महानाटकम् ।
 
इत्युक्खा शकसारण तिरस्कृत्य राम प्रति दूतप्रस्थापना ।
स्वस्ति योदशकन्धर त्रिभुवनव्या पिप्रतापानलो
व्यामुग्ध लिखतोन्द्रवज्ञभिदुरो राम वनेवासिनम ।
आनीता जनकात्मजा खलु मया, सुग्रीवसेनान्वितो
नेतु वाञ्छसि मूढ । तापस । कथ प्रापरिक्रोडसे ? ॥१०८॥
वाचिकम् ।
 
इन्द्रायास्त्रिदशा विलोक्य समरे य विद्रवन्ति द्रुत
तं त्व तापम रावण कथमहो योड किमु स्पईसे १ ।
 
मानानि अधरतटपुटानि येषा तै वानरभटै कपिवोरै
 
समाकान्ता ? समभिभूता ? ।
 
समभिभूता
 
? । यहा शिवशिवेति सम्बुद्धि
 
शिव' हे शिव
 
he
 
। हे भक्तवत्सल महेश्वर । सर्वमेव तव विलसित
 
मिति भाव । शिखरिणो वृत्तम् ॥ १०७ ॥
 
स्वस्तीति ।
 
स्वस्ति शुभमस्त्वित्यर्थ । त्रिभुवनव्यापी
प्रतापानल यस्य तथाभूत इन्द्रस्य वज्ञ भिनत्तोति इन्द्रवज्र
मिदुर योदशकन्धर श्रीमान् रावण व्योमुग्ध विशेषेण
सर्वतो मूढं कार्य्याकार्यविवेकहीनमित्यर्थ वनेवासिन राम
लिखति रे मूढ मया जनकात्मजा सीता श्रानोता खलु
हतैव । रे तापम
। रे तापम । त्व मुग्रीवस्य मेनाभि वानरैरित्यर्थं
अन्वित सङ्गत सन् नेतुम् उर्त्तु, तामिति शेष वान्छसि
अभिलपसि ? कथ किमर्थ प्राणे परिक्रोडसे १ प्राणान
पयोकल्य क्रीडसि क्यमित्यर्थः यदि प्राणान् रचितुमिच्छसि
तदा सत्वर पलायखेति भाव । शाहूलविकोडित वृत्तम ११०८॥
इ इ। इन्द्रमभृतथा बिदशा देवा
समरे सग्रामे य विलोक्य द्रुत विद्रवन्ति पलायन्ते, रे तापस ।