This page has not been fully proofread.

[१६]
 
महानाटकम् ।
 
उर्वोवर्वरभूरिभारहतये
 
भूरिखवा पुत्रता
 
यस्यार खमयो विधाय महित पूर्णचतुर्धा विभु ॥ २२ ॥
तेषामोश्वस्तागुणैश्च अनुपा ज्यायानभूद्राघवो,
 
राम सोऽप्यथ कौशिकेन मुनिना रक्षोभयात् याचित ।
राजान स यशोधनो नरपति मादात् सुत दुखित,
तस्मै सोऽपि तमन्वगादनुगत सौमित्रिणोचैर्मुदा ॥ २३ ॥
 
विक्रान्तिर्वित्रम यस्य तथोक्त 'नात क
विभावसु सूर्य्य,
 
इति कप्रत्यय ।
 
विभावसुर्ग्रहपतिस्त्विपापतिरहर्पति
 
F
 
इत्यमर, तस्य कुल वश तस्य तस्मिन् वा प्रख्यात प्रसिद्ध
केतु ध्वजभूत इत्यर्थ, बलो महाबल पडक्तिरथ दशरथ
नाम राजा आसीत् । अथ कियद्दिनानन्तरम् उर्वीवर्वराणा
पृथिवीपापण्डानां राक्षसानामित्यर्थ यो भूरिभार महा
नुपद्रव इति यावत् तस्य हतये हरणाय पूर्ण विभु सर्व
शक्तिमान् महित त्रिभुवनवन्दित इत्यर्ध भूरिश्रवा नारायण
समामान चतुर्धा विधाय राम लक्ष्मण भरत शत्रुघ्ररूपेण
विभज्येत्यर्थ यस्य पड़रियस्य पुत्रनाम श्रार प्राप
ऋगताविति धातीर्लिट् । घालविक्रीडित वृत्तम् ॥ २२ ॥
 
तेषामिति । - तेषां चतुणी पुवाया मध्ये राघवो रधकुलजो
राम ईश्वरतागुणैरेश्वरिकगुणातिरेकै जनुषा जन्मना च 'जनु
र्जमनजन्मानि इत्यमर
त्या चेत्यर्थ, ज्यायान् ज्येष्ठ
 
अभूत् । अथानन्तर कौशिकेन मुनिना विश्वामित्रंण रचो
भयात् राचमेभ्यो भयात् हेतो राजान दशरथ मोऽपि ज्येष्ठो
इपि नितरा प्रियत्वादत्याज्योऽपोति भावः राम याचित