This page has not been fully proofread.

पठोऽड: ।
 
टंट्राः क्रष्टुं हरेः कः खरनखरमुखोत्खातमातङ्गकुम्भ
अद्रक्ताक्तमुक्ताफलनिकररसास्वादगतस्य शक्तः १ ॥ १०६ ॥
मरुञ्चन्द्रादित्या: शतमखमुखास्ते क्रतुभुजः
पुरद्वारे यस्याः सभयमुनमर्पन्त्यनुदिनम् ।
प्रकोपव्याकम्पाधरतटपुटैर्वानरभटैः
 
समाक्रान्ता सेयं शिव शिव दशग्रोवनगरो ॥ १०७ ॥
 
[२८३]
 
को जनः खरायां तीक्ष्णानां नखरायां मुखैः शिखरैः उत्खातः
विदारितः यः मातङ्गस्य हस्तिनः कुम्भः तस्मात् भ्रश्यतां
त्रिगलतां रक्तातानां मुक्ताफलनिकराणां मौक्तिकसङ्घानां रमस्य
आवाटे शक्तः चम: तस्य हरीः सिंहम्य, "सिंहो नगेन्द्रः पञ्चास्यो
हय्येचः केशरी हरिः" इत्यमरः, दंष्ट्राः क्रष्टुम् आहतुं शक्त: १
क्षमः ? न कोऽयोत्वयंः । (वयः सिंहद्वान कोऽपि उत्पा
नेतुं शक्नोति तथा मम हस्तगतां सोतां नायं तापम:
कदापि उर्त्तुं गच्यतोति निष्कर्षः । अव - मस्तुगतायाः
सोताया नयनं सिंहमुखात् टंड्राहरपञ्च एक एव सामान्चधर्मः,
वाक्पयोगस्य साययोः पृथक् निर्दिष्ट इति प्रतिवन्तूपमालङ्कारः,
"प्रतिवस्तृपमा सा प्याद वाक्ययोर्गस्य माम्ययोः । एकोऽपि
धम्म: सामान्यो यत्र निर्दिश्यते पृथक् ॥" इति लचपात् ।
गार्टलविकोडितं वृत्तम् ॥ १०६ ।
 
मरुदिति । यन्याः पुरद्वारे गोपुरे, "पुरदारन्तु गोपुरम्"
इत्यमर, गतमखमुखा: इन्द्रप्रभृतयः ते प्रसिद्धाः मरुञ्चन्द्रादित्या:
वायुचन्द्रसूर्य्याः क्रतुभुजः देवा: अनुदिनं प्रतिदिनं समयं यथा
तथा उपसर्पन्ति समुपतिष्ठन्तीत्यर्थः, शिवशिवेति खेदे, मेयं
दशग्रोवस्य नगरो लडा प्रकोपेण व्याकम्पानि विशेषेण प्राकम्प