This page has not been fully proofread.

पठोऽड: ।
 
श्रय शकसारण रावणय निवेदयतः ।
आकाशे दिशि कानने जलनिधौ शैले तटे गहरे
 
[२८१]
 
न स्थानं तिलधारणेऽपि कलितं, संख्या कथं कथ्यताम् ।
भ्राता ते यमितो, कपोन्द्रकटकं तदर्शवितो
श्रीरामेण महात्मना, कुरु यथायोग्यं प्रभो । रावण ! ॥ १०३ ॥
ततः प्रासादमारुह्य वानरसैन्यं पश्यता रावणेन कतरो राम
इति पृष्टी शकसारणौ रामं दर्शयतः ।
 
कृत्वोत्तमा वगवलपतेः पादमतस्य हन्तु
तारापुचस्य हस्तं, त्वचि कनकमृगस्याङ्गशेषं निधाय ।
बागं रक्षःकुलघ्नं प्रगणितमनुजेनादराहोत्तमाणः
चद्रकोणेन लङ्कां, खटनुजवचने दत्तकर्णोऽयमास्ते ॥ १०४ ॥
 
आकाशे इति । हे प्रभो ! रावण । आकाशे दिगि कानने
जननिधी शैले वटे गहरे तिलधारोऽपि तिलधारपार्थमपी-
त्यर्थः, कनितं निरूपितमित्यर्थः, स्थानम् अवकाशः न, अस्तीति
शेष, अतः संख्या, कपिसैन्यानामिति शेष:, कथं केन प्रकारेगा
कथ्यताम् आवाभ्यामिति शेषः, नैव संख्यातं क्षमो आवामिति
भावः, ते तव भ्रावा विभोषणेन यमिती निगड़ितो आवां
महामना महानुभावन योरामेण तत् कपणेन्द्रकटकं वानरेन्द्र-
सैन्यं दर्शयित्वा उती मोचितो। अत: माम्प्रतं यथायोग्यं
यथाई कुरु । शालविक्रीडितं वृत्तम् ॥ १३ ॥
 
इति । अयं रामः प्रवगवलानां पतिः सुग्रीवः तस्य
अकोड़े उत्तमाङ्गं कृत्वा शिरो निधाय अक्षस्य तत्र कुमारस्य
हन्तुर्हनूमतः अङ्के पादं चरणं तारापुवस्य अङ्गदस्य अङ्के हस्तं,
कनकमृगस्य मृगरूपियो मारोचस्य त्वचि चम्मणि अशेषम्