This page has not been fully proofread.

षष्ठोऽड: ।
 
सागरवन्धनं दशशिरा: सर्वैर्मखैरेकदा
सूर्णं पृच्छति वार्त्तिकं सचकितं भोत्याकुलः सम्भूमात् ।
बड: सत्यमपां निधिर्जलनिधि: कोलाल धिम्तोयधिः
पायोधिर्जन धिः पयोधिरुदधिर्वारा निधिर्वारिधिः १ ॥ ८८ ॥
 
सेतुबन्धं युवालापुरोवृत्तान्नः ।
मरुत्पुचस्त्वे कः कपिकटक रक्षामणिरसौ
समुद्यल्लाङ्गलो ध्वज इव समाश्लिष्टगगन' ।
पुन: प्रत्यायास्यत्यहह । कपिनाथे प्रचलिते
मुहुः प्रोचुर्नोचैर्भयचकितलङ्कापुरजनाः ॥ ८८ #
अष्टादशमहापद्म संख्याऽध्यचाधिपालिता।
 
सा वानरचमूस्तेन सेतुना गन्तुमुद्यता ॥ १०० t
 
-
 
[[२८]
 
अलिक पायोधि: जलधिः पयोधि, उदधि वारां निधिः,
वारिधि इयं भवत नाम्नाम् आरभेटी रचना वथैव जड़-
प्रकृतित्वेनैवेति भावः, घुप्प कीते। मार्टलविक्रीडित
वृत्तम् ॥ १७ ॥
 
जुत्वेति । दशशिरा रावणः सागरबन्धनं श्रुत्वा सम्भ्रमात्
त्वरातिशयात् भोव्याकुल: भयविह्वलः सन् एकदा युगपत्
सर्वेः मुखैः सचकितं भयसम्भ्रान्तं वार्त्तिकं वार्त्ताहरं तूर्णं शोघ्नं
पृच्छति, अपा निधिः, जलनिधि, कोलालधि:, तोयधिः,
पाथोधि, जलधिः पयोधि, उदधि वारां निधि, वारिधिः
सत्यं बद: ? । शार्दूलविकोडितं वृत्तम् ॥ ८८ ॥
 
H
 
मरुत्पुत्र इति । व्याख्यातं प्राक् ॥ ८८ ॥
अष्टादमेति । अष्टादम महापद्मानि अयुतकोटोति संख्या
 
म - २५