This page has not been fully proofread.

पष्ठोऽङ्गः ।
 
सुग्रीवः । दुर्वृत्तसङ्गतिरनर्धपरम्पराया
हेतु. सता भवति, किं वचनीयमव । 1
लखरो हरति दाशरथे: कन्नवं,
 
[२८५]
 
+
 
प्राप्नोति बन्धनमसौ किल सिन्धुराजः ॥ ८० ॥
खलः करोति दुर्वृत्तं नूनं फलति साधुषु ।
दशाननोऽहरत् मीताम् अभूत् बडी महोदधिः ॥ २१ ॥
जाम्ब । उत्तुङ्गं निजमानमादपि, दृढं मुग्रीवमख्यादपि
 
श्लिष्टं लक्ष्मणभक्तितोऽप्यविचनं सोताचरित्रादपि ।
दोघं रावणमोहतोऽपि, गिरिभिस्तैस्तैरहो वानरैः
सेतुं कोणपधूमकेतुमकरोद्रनाकरे राघवः ॥ १२ ॥
 
दुर्वृत्तेति । दुर्ब,तैः दुराचार : जनैः सह मङ्गति सङ्गः सतां
साधूनाम् अनर्थपरम्पराया: अनिष्टसमूहस्य हेतु: कारणं
भवति, यत्र विषये बचनीयं वक्कथं किम् ? अस्तीति शेष,
न किमपोत्यर्थ नखरो रावणः दाशरथे. रामस्य कलवं
भायां हरति, अमो मिन्धुराजः सागरः वन्धनं प्राप्नोति
किन्न । विशेषेष सामान्य समर्थनरूपोऽर्थान्तरन्यासः । वसन्त
तिलकं वृत्तम् ॥ ८० ॥
 
खन्न इति । खलो दुर्जन तंदुष्कृतं करोति, माधुपु
तत् दुईत्त फलति, माधव एव तस्य फलं भुञते इति यावत् ।
तथाहि दशानन मोतामहरत्, महोदधिः ममुद्र: बडः अभूत् ।
बन्धनं स्यात् महोदधो इति च पाठः । अवापि पूर्ववदर्यान्तर-
न्यासः । अनुष्टुप् वृत्तम् ॥ ८१ ॥
 
उत्तुङ्ग मिति । अहो आश्चर्य्यं राघव. रामः वानरैः प्रयोज्य-
कर्त्तृभि है: है: गिरिभिः पर्वतैः करणभूतै निजमानसादपि