This page has not been fully proofread.

पठोऽद्धः ।
 
दुर्भार्थ्यानाञ्जनेय प्रभृतिकपिभटास्ते समानिन्धुरन्तः
 
सिन्धोः सन्धाय दोभ्यी विरचयति नलो निर्भ: सेतुबन्धम् ॥८६॥
तदवसरे रामं प्रति लक्ष्मण: ।
 
कयोन्द्रसेनाप्लवगैः पुरोगैः पयोमयं भूवलयं व्यलोकि ।
तत्पृष्ठगँ: पद्धमयं तदन्यैरासोदिहाम्भोनिधिरेवमूचे ॥ ८७ ॥
 
[२८३]
 
उत्पाव्येति । ते ग्राञ्जनेयं प्रभृतिकपिभटा हनूमदादि-
महाकपयः अतिबहलेन अतिमहता तलेन तलभागेन प्राप्तं
पातालमूलं यैः तान् उत्तुङ्गोत्तुङ्गानि अत्यन्नतानि शृङ्गाणि
येपा तयान् प्रैतिकलितम् अत्याकान्तं नभोमण्डलम् का
मार्ग: ये: तान् दिक्षु बिकोर्खान् विस्तृतान् दुर्धान् धतु
मशक्यान शैलान पर्वतान उत्पान्य उत्पाव्य मिन्धो. मागरस्य
अन्तः मध्यदेशे ममानिन्धु, प्रचिचिपु' । नलः दो वाहुभ्यां
मन्धाय सयोन्य तानिति प्रय, निर्भरं निरतिशयो भग भार
महनसामर्थ्यमित्यर्थ, यस्य ताः सेतुबन्धं विरचयति करोति ।
अवातीते वर्त्तमानोपचारः । स्रग्धरा वृत्तम् ॥ ८६ ॥
 
कपोन्द्रेति । पुरो: अग्रगामिभि. कपीन्द्र सेनास ये लवगा
उल्लम्फनगामिनः ते. भूवलयं भूमण्डलं पयोमय जलमयं, तत्
पृष्ठगे. तेषां पृठगामिभि: पसमयं कर्दमबहुलं व्यनोकि
दृष्टम् । तदन्यैः शेये:-पयादर्त्तिभिरित्यर्थः, इह अम्भोनिधि:
सागर. आसीत् एवम् इत्यम् ऊचे उलम् । एवमूचे इत्यव
इत्यवादीत् इति पाठान्तरम् ॥ प्रथमगामिनां प्राक् सेतुबन्धात्
सागरस्य विस्तारमालोक्य भूमण्डलस्य जलमयत्ववोध, तत्-
पृष्ठगामिना सेतोरल्पायतनत्वदृट्या नितिप्तशैलाना कृष्णवर्ण-
त्वेन पहमयत्ववोध, सर्वशेषवर्त्तिनान्तु सम्यक् मेतुबन्धच्या