This page has not been fully proofread.

[२८५]
 
महानाटकम् ।
 
नलकरतलको लैर्वानरानीत शैले
 
विरचय मयि सेतु सुहु पार मयाहि ॥ ८४ ॥
नल सेतुबन्धारम्भे राम स्वीति ।
रामरत्नमह वन्दे चित्रकूटकपैटकम् ।
 
कौशल्याशक्तिसम्भूत जानकोकण्ठभूषणम् ॥ ८५ ॥
अथ सेतुबन्ध ।
 
उत्पाव्योत्पाव्य भैलानतिबद्दलतलप्राप्तपातालमूलान्
उत्तुङ्गोत्शृङ्गानतिकलित
नभोमण्डलान्, दिम्बिकौन ।
 
क ?
 
मितसलिल परिमितजलयाह क ? (नोभयोर्वैरभावो
घटते इति भावे तत् कोपं जन्होहि व्यज, नलस्य विश्व
कम्मतनयस्य करतनसेन बोला सहसाधनानि लौहगलाका
रूपाणि द्रव्याणि येषा ते दानरानीता शैला ते मधि सेतु
विरचय बघ्नोहि सुधु सुखेन पा प्रयाहि गच्छ। पुरा
नरोत्पत्तिकाले विश्वकर्मा नलमात्रे व ददौ - तव पुत्रो मम
तुल्यो भविता, तेन न सागरे करतलेन प्रक्षिप्त शैलादिवा जले
न निमाति उपर्येव स्यास्यतीति रामायणवार्त्ताचानुसन्धेया ।
मालिनो वृत्तम् ॥ ८४ ॥
 
>
 
रामरत्नमिति । अ चित्रकूट एव चित्रकूटक खार्थे
कन्मव्यय, स पेटक समुझक निभृतस्थानपावविशेष यस्य
त कौशल्या एव शक्ति मुक्तास्फोट, "मुक्तास्फोट स्त्रियां शक्ति
इत्यमर रत्नखनिरिति भाव, तस्मात् सम्भृतम् उद्भव
जानक्या सीताया कण्ठभूषण कण्ठशोभनालङ्कारभूत कण्ठ
हारभुतमिति यावत् राम एब रत्नं तत् वन्दे प्रणमामि ।

रूपकमलङ्कार । अनुष्टुप् वृत्तम् ॥ ५॥