This page has not been fully proofread.

पठोऽद्धः ।
 
तस्येन्दुवंदने, रमा च सदने, पीयूषमाभाषणे,
बाहो कल्पतरुर्निशात विशिख श्रेणोपु हालाहलम् ॥ ८३ ॥
 
अथ समुद्र, सानुनयम् ।
प्रलयदहनतीव्रं क्काऽमितं ते शरीजः १
 
क च मितसलिलोऽहं देव ! कोपं जहोहि ।
 
[२८]
 
हे भानुमन् ! भय कथय, इति समुद्रस्य उक्तिः । किं कथं
चलसि ? चलितो भवसि । इति सूर्यस्य उक्तिः । श्रीरामभद्रस्य
आशगात् शरात् उदवत् उद्गच्छत् यत् भूरि महत् भयं तैः
अहं चलितोऽस्मि इति—समुद्रोक्तिः । त्वत्सूनवः तव प्रसूताः
चन्द्रादयः तत्र रामचन्द्रे सदा वै, तिष्ठन्ति इति शेषः, चित
कारणात् कुत. तब भय सम्भवति यतः तस्य रामचन्द्रस्य
वदने इन्दुश्चन्द्र, तव पुत्र इति भावः, सदगे गृहे रमा लक्ष्मोः,
तक कन्या इति शेष आभाषणे वचने पोयूपम् अमृतं बाही
कल्पयत् तं वाव्दति तडाहुस्तमेतत् ददातोति
भाव' । एते चन्द्रादयः तव प्रसूताः सदा रामचन्द्रे तिष्ठन्ति
अतः कुत. तत्र भद्रं सम्भवति ? इति सूर्यम्य उति । अथ समुद्र
आह-निशातासु तोच्यासु निशिवेषीषु शरनिचयेषु, राम-
चन्द्रस्येति शेष., हालाहल विपं, प्राणहर बस्विति भाव,
अस्तोति शेषः । यथा कुपुत्रात् पिता विभेति तथा अहं
हालाहलरूपात् कुपवात् त्रिभेमि इति भाव,
अतोऽहं तस्मात्
भीतम्हसका
 
गच्छामीति निष्कर्षः । शार्दूलविक्रीड़ितं
 
www
 
वृत्तम् ॥ ८३ ॥
 
प्रलयेति । हे देव ! प्रलयदहनः कल्पान्ताग्निः तहत्
तीव्र दारुणम् अमितम् अपरिच्छेद्यं ते तव शरोज: गरतेज