This page has not been fully proofread.

पष्ठोऽद्धः ।
 
[२७८]
 
प्रायोपविष्टः रामः मार्गमत्यजति सिन्धो लक्ष्मणं प्रति ।
यात्रा दैन्यपराभव प्रणयिनो नेवाकुभिः शिक्षिता,
सेवासंवलितः कदा रघुकुले मौलो निबडोऽञ्जलिः ? ।
तस्मात् लक्ष्मण ! दुर्मदस्य जलधेर्दण्डार्थ मभ्युद्यतः
पाणिस्तं प्रति सम्प्रति प्रतिपदं व्यतुं शरं वान्छति ॥ ७८ ॥
सरोषम् । चापमानय सौमिवे। शरान् कालानलोपमान् ।
 
समुद्रं शोषयिष्यामि पयां यान्तु लवङ्गमाः ॥ ७ ॥
दम्भोलितोत्रैर्विशिखैरनेकैरम्भोनिधि पांशुनिधिं करिष्ये ।
स्थलोकरिष्ये मरुभूमयिष्ये भस्मोकरिष्ये मृगतृष्णविष्ये ॥ ८० ॥
 
यात्रेति । हे लक्ष्मण ! इच्चाकुभि: इक्ष्वाकुवंश्यैः टैन्येन
यः पराभवः अवमानना तस्य प्रणयिनी सहचारिणी याचा
' प्रार्थना न शिक्षिता, रघुकुले सेवार्थं संवलित सङ्कल्पितः
अञ्जलिः कदा कस्मिन् काले मौलो शिरमि निबद्धः कृतः ?
न कदापोति भावः तस्मात् दुर्मदस्य दुर्विनीतस्य जलधे:
दण्डायें दमनार्थम् अभ्युद्यत, पाणि तं जलधिं प्रति एवं
वाणं व्यक्त प्रतिपदं प्रतिक्षयं सम्प्रति वान्छति अभिलपति
शालविक्रीडितं वृत्तम् ॥ ७८ ॥
 
चापमिति । हे मौमित्रे चापं धनुः कालानलोपमान्
अन्तकाग्निनिभान् शरांश्च आनय, समुद्रं शोषविष्यामि, प्लवङ्गमाः
वानराः पदुद्भ्यां यान्तु गच्छन्तु । अनुष्टुप् वृत्तम् ॥ ७८ ॥
 
दम्भोलितोत्रैरिति । दम्भोलिर्वज्ञं तद्दत् तीव्राः उग्राः

तैः अनेकैः बहुभिः विशिखैः शरैः अम्भोनिधिं साग पांशु-
निधिं धूलिराणिमित्यर्थः, करिष्ये, स्थलोकरिष्ये अस्थलं स्थलं
करिष्ये, मरुभूमयिये मरुभूमिं करिष्ये, भस्मोकरिष्ये तथा