This page has not been fully proofread.

पष्ठोऽड़: ।
 
परस्परं वानराः ।
 
श्रयैवास्य विभोषणस्य शरणापत्रस्य मूननते
हर्षादव ददात्ययं रघुपतिर्लंडाधिपत्ययियम् ।
एतस्यैव भुजाविह प्रतिभुवो सुग्रीवराज्यार्पण-
वैलोक्यप्रयमानमत्यचरिती, सर्वे वयं माक्षिण. ॥ ७४ ॥
 
दृष्ट्वा दाशरथेविभीषणमनु प्रेमाणमाकस्मिक
 
[२७७]
 
मानन्दञ्च मविप्रयञ्च कपय लाघासहस्र जगुः (दधुः) ।
सुग्रोवाङ्गढजाम्बवत्प्रभृतिभि: साई हनुमानघ
 
प्राज्ञस्तस्य विभोषणस्य कथने सौहार्टमारब्धवान् ॥ ७५ ॥
 
अद्येनि ।
अय रघुपति हर्पात् प्रोत्या अद्येव अस्य शरणा
पत्रस्य शरणं गतस्य विभोषणस्य अव आनते मूर्ध्नि गिरमि
लबाधिपत्यस्य श्रियं लक्ष्मीं ददाति । एत॑स्य रघुपते, मुग्रीवाय
यत् राज्यार्पणम् अम्मदाधिपत्यदानमित्वर्य, तेन वैलोक्ये
विभुवने प्रथमानं प्रचरत् सत्यचरितं ययो' तो भुजावेव वाह
एव इह विभीषनाधिराज्यदाने इति भाव, प्रतिभुवी नग्नक,
वयञ्च सर्वे साक्षियः माचाद्रष्टारः । शार्दूलविक्रीडितं
 
हत्तम् ॥ ७४ ।
 

 
ऐति । कपयः वानराः विभोषणम् - अनुविभोषणेन
सहेत्वर्थ, महार्यानुगन्दयोगे द्वितीया, "अनुम्तेषु महायें च" इति
वोपदेव, दाशरथे. रामस्य आकस्मिकं महसोत्पन्नं प्रेमाणम् अनु-
रागं दृष्ट्वा सानन्दय (अनेन शवो: रावणस्य अन्तर्वार्त्तोपलम्भेन
सुजयत्वमम्भव इति धियेति भाव) तथा सविस्मञ्च स्लाघामहस्वं
प्रशंसातिशयमित्यर्थ, रामस्येति भाव, जगुः कीर्त्तयामासु,
दधुरिति पाठेऽपि म एवार्थ । अथ प्राज्ञः धीमान् हनूमान्
 
। श्रय
 
म-२४