This page has not been fully proofread.

[२७५]
 
महानाटकम् ।
 
ततो राम विभोषणयोरुक्तिप्रत्युक्ती ।
श्रये रोनाथानुज कुशलमद्यैव कुशल
यतो यौषमकोण चरणकमल हकपथनगात् ।
किमुद्देश्य ? युमत्यदकमल सेवैव विदित
भवानद्यैवाभूविजनगरलङ्कापटि ॥ ७२ ॥
तस्यातिभक्तिमधिगम्य विभोषणस्य
सोमित्रिणा च रजनीचरचक्रराज्ये ।
मोताऽभ्यषेचयदमु प्रवशे रघूया
 
प्राय प्रपन्नकरुणावशमा महान्त ॥ ७३ ॥
 
अये इति । अनेरचोनाथस्य अनुज
 
रचोराजानुज इति
अद्यैव कुशल मङ्गल
चरणकमल हकपथ
 
पाठान्तर कुशल मङ्गल, नु ? इति शेष ।
समेति शेष यत योष्माकीण भवदीय
दृष्टिपथम् अगात् दृष्ट मयेत्यर्थ । उद्देश्यम अभिमत किम् ?
तवेति शेष । युष्माक पदकमलसंवैव चरणपङ्कजाराधनमेव
उद्देश्य ममेति शेप । विदितं ज्ञात भवान् अद्यैव निजनगर
लङ्काया परिहर अधिपति प्रभुरित्यर्थ प्रभूत् विद्यारस्य
तव लगाधिपत्य जातमिति भाव । शिखरिणो वृत्तम् ॥७२॥
 
सन
 
तस्येति । रघूण प्रवर श्रेष्ठ राम तस्य विभीषणस्य
अतिभक्तिम् अत्यनुरक्तताम् अधिगम्य बुड्डा प्रोत
सौमित्रिणा लक्ष्मणेन श्रम विभोषण रजनीचरचक्रराज्ये राचम
सङ्घाधिपत्ये अभ्यषेचयत् अभिषेचयामास । तथाहि महान्त
महापुरुषा प्राय प्राचुय्ये॑ष प्रपद्वेषु आथितेषु ग्रा करुणा
तदधीना भवन्तोति शेष । सामान्येन
। वसन्ततिलक वृत्तम ॥७३॥
 
कृपा तहगंगा
 
विशेषसमर्थनरूपोऽर्थान्तरन्यास