This page has not been fully proofread.

[२७४]
 
महानाटकम् ।
 
का शृङ्गारकथा कुतूहलकथा गोतादिकाना कथा
माद्यद्दन्तिकथा तुरङ्गमकथा कोदण्डदोचाकथा ।
एकैचारित पर पलायनकथा त्वहेरिभूमीभुजा
 
देव। श्रीरघुनाथ नाथ । जगति खप्रेऽपि नान्या कथा ॥ ६८ ॥
अत्युक्ती यदि न प्रकुष्यसि गृषावाच न चेन्मन्य से
तद्ब्रूमोऽद्भुतवस्तुवर्णन विधी व्यग्रा कवीना गिर ।
 
स्यात यदि कनकशिखरी सुमेहगिरि मानपलिका परिमाण
साधनभूत पलमित्यथ स्यात् यदि दामोदरस्य विष्णो गदा
तुलादण्ड तोलनयष्टि सत्य भवति यदि, तथापि तक एघ
गुणाना समूह तुलयितु समीकर्त्तु मातु वा अशका श्रमाध्य ।
अत्रापि पूर्ववत यद्यर्थबलादाहृतेन सम्बन्धेन अध्यवसायादति
शयोति । शिखरिणो वृत्तम् ॥ ६८ ॥
 
केति । हे देव
 
श्रीरघुनाथ नाथ जगति तब वैरिण
शबव ये भूमौभुज राजान तेषा शृङ्गारकथा सुरतप्रमुगवार्ता
का? कुतूहलक्या उत्सवकथा का ? गोतादिकाना कथा
का? माद्यता मदस्राविणा दन्तिना हस्तिना कथा तुरङ्गमा
ग्राम खाना कथा कोदण्डदीक्षाया
धनुर्वेदशिक्षाया
 
कथा च का ? -नेवास्तीत्यर्थ पर केवलम् एवैव पलायन
कथा अस्ति स्वप्रेऽपि अन्या कथा न अस्तीति शेष । शार्टल
विक्रीडित वृत्तम् ॥ ६८ ॥
 
अत्युक्ताविति । हे देव । अत्युक्ती अतिशयोक्तौ न प्रकुष्यसि
न कोप करोपि यदि मृणावाच मिथ्यावाक्य न मन्यसे चेत् न
बुध्यसे यदि तत् तदा घूम कथयाम अद्भुतवतुन आश्थव्ये॑ति
वृत्तस्य वर्णनविधी व्यग्रा तत्पम कवीनां गिर वाच तव