This page has not been fully proofread.

[१४]
 
महानाटकम् ।
 
मारोचं निजधान राक्षसचमूनाथं स्वयं राघवः,
 
सर्वेऽन्ये किल लक्ष्मणस्य विशिखैर्याताः कृतान्तालयम् ।
तोपं प्रापुरथो महर्षिसहिताः सर्वे पुनर्ब्राह्मणाः,
 
ताभ्यो सयुयुजुः शुभाशिषमतिस्फोताः समाप्तक्रियाः ॥ १८ ॥
हते रच. कुले तत्र रामेण विधिवत् क्रतो ।
निर्वृत्ते कौशिकः प्रायात्ताभ्या जनकपत्तनम् ॥ २० ॥
 
विद्यां
 
बलामतिबलामिति रामायणपाठः । यथा-"तुत्-
यथा
पिपासे न ते राम ! भविष्येते नृपात्मज । बलामतिबलाञ्चैव
पठतस्तव राघव । इति ।
अधिगम्य रक्षासि निशाचरान्,
 
#
 
सम्यक् सुठु यथा तथा सम्प्राप्य
यज्ञविघ्नकराणोति भावः, हन्तुं
समागतः ननु समागत एव । उपजाति वृत्तम् ॥ १८ ॥
 
मारोचमिति । – राघव राम: स्वयं राजसीना चमूनां
सेनानां नायम् अधिपं मारोच निजघान विव्याधेत्यर्थः, बिडा
मिरास्यदिति यावत् । उत्तरत्न मारोचस्य मायामृगतयोपयोगि
यादव निपूर्वकाइन्तेर्लक्षणया निराकरणार्थत्वमिति घोध्यम् ।
अन्ये सर्वे राक्षसाः लक्ष्मणस्य विभिखैः शरे: कतान्तालयं यम-
सदनं याताः किल गया एव, भधानम्सरं राधमरूप विघ्न-
शमनात् परमित्यर्थः, महर्षिभिः सहिता सर्वे ब्राह्मणाः तोयम्
आनन्द प्रापुः लेमिरे, पुन: किस अतिस्फोता अतिरायेन
स्फूर्त्तिथालिन समाप्ता क्रिया यज्ञानुष्ठानं यैः तयाभूताः सम्स:
ताभ्यां रामलक्ष्मवाभ्या शुभाशियं संयुयुजः चक्रुः । शार्दूल-
विशोड़ित वृतम् ॥ १८
 
हते इति ।- रामेण तव तस्मिन् रचर्मा कुले हते नामिते
समय कतो यज्ञकर्मणि विधिवत् यथाविधि मिट से ममाप्ति