This page has not been fully proofread.

[२७२]
 
महानाटकम् ।
 
कोदण्डमण्डलविनि ऋतचण्डवाण
तुण्डो रुखण्डित दशाननवाहुदण्ड ।
श्राखण्डलारिगलखण्डनचन्द्रहाम:
श्रीजानकोपरिढ़: सुप्रतिज्ञ ॥ ६५ ॥
 
पात त्रीणि जगन्ति सन्ततमकूपागत् समभ्युहरन्
धात्री कोलकलेवरी हरिरभूयस्य कदंष्ट्राङ्करात् ।
कूम्म कन्दति नालति हिरसन, पलन्ति दिग्दन्तिनो,
मेरु: कोपति, मेदिनो जलजति, व्योमापि रोलम्वति ॥ ६६ ॥
 
कोदण्डेति । सुहढा प्रतिज्ञा यस्य सः सुहृढप्रतिज्ञः सत्य
सन्ध इत्यर्थ, कोदण्डमण्डलात् धनुर्मंण्डलात् विनिसृतस्य
विनिर्गतस्य चण्डस्य तोत्तास्य बाणास्य तुण्डेन अग्रेश ठरु ढं
यथा तथा खण्डिता निक्कत्ता' दशाननस्य रावणस्य बाहुदण्डाः
येन तथोक्त आखण्डलस्य इन्द्रस्य अरोग्गा शत्रूणां गलखण्डनः
कण्ठकन्तन चन्द्रहाम असि यस्य तथाभुतः योजानकीपरि
हट: श्रीमान् सोतापति, जयतीति शेप । वसन्ततिलक
 
वृत्तम् ॥ ६५ ॥
 
पातुमिति । हरि विष्णु कृपारात् प्रलयसागरात् धात्री
पृथ्वी समभ्युद्धरन् समुत्तोलयन सन्तवं सततं त्रीणि जगन्ति
भुवनानि पातु रचितुं कोलकलेवर वराहमूर्ति: प्रभूत्, यस्य
कोलकलेवरस्य घरे एक पत्र दंष्ट्राङ्कुरः दशनप्ररोह तस्मात्
कुम्भ: कमठराज: कन्दति कन्दो मूलं तदिवाचरति, हे रसने
जिस यस्य स दिरंसन, नागराजोइनन्त इत्यर्थः, नलति नाल
मिषाचरति, दिग्दन्तिनः दिगागजा पत्रन्ति पत्रापोवा-